________________
૧૭
जम्बूद्वीपप्रज्ञप्तिसू
वि उट्ठलोगवत्थव्वा ओ अट्ठ दिसाकुमारी महत्तरियाओ अन्भवद्दलए विउच्चित्ता खिप्पामेव पतणतणायंति, पतणतणाइत्ता खिप्पामेव पविज्जआयंति विज्जआइत्ता भगवओ तित्थगरस्स जम्मणभवणस्स सव्वओ समंता जोयणपरिमंडलं णिच्चोयगं नाइमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्यं सुरभिगंधोदयवासं वासंति' इतिग्राह्यम्, स यथानामकः कर्मकरदारकः स्यात् तरुणो, बलवान, युगवान्, युवा, अल्पातङ्कः, स्थिराग्रहस्तः, दृढपाणिपादः, पृष्ठान्तरोरुपरिणतः, घननिचितवृत्तवलितस्कन्धः चर्मेष्टक दुघणमुष्टिकसमाहत निचितगात्रः, उरस्यवलसमन्वागतः, तलयमलयुगल परिघबाहुः, लङ्घनप्लवनजवनप्रमर्द नसमर्थः, छेकः, दक्षः, प्रष्ठः, कुशलः, मेधावी निपुणशिल्पोपगतः, एतेषां व्याख्यानम् अव्यहितपूर्वसूत्रे द्रष्टव्यम्, एकं महान्तं दकवारकं वा मृत्तिकामयजलभाजनविशेषम्, दककुम्भकं वा जलघटम् दस्थालकं वा कांस्यादिमयं जलपात्रम्, दककलशं वा, जलभृंगारं वा 'झारो' इति भाषा प्रसिद्धम्, गृहीत्वा राजाङ्गणं वा राजप्राङ्गणम्, यावदुद्यानं वा समन्तात् सर्वतो भावेन आवर्षेत् कलर्स वा, दकभिंगारं वा गहाय रायंगणंवा जाव समंता आवरिसिज्जा एवमेव ताओ वि उडलोगवत्थवाओ अड दिसाकुमारी महत्तरियाओ अन्भवद्दल ए वित्ताखिप्पामेव पतणतणायंति, पतणतणाइत्ता खिप्पामेव पविजयायंति, विज्जआइत्ता भगवओ तिस्थगस्स जम्मणभवणस्स सव्वओ समंता जोयणपरिमंडलं णिच्चोयगं नाइमहियं पविलफुसियं रयरेणुविणासणं दिव्वं सुरहिगंधो दयवासं वासंति' इस पाठका ग्रहण हुआ है इन पदों में से 'से जहाणामए कम्मार दारए' इस पद से लेकर 'णिउणसिप्पोवगए' इस पद तक के पदों की व्याख्या प्रथम सूत्र में की जा चुकी है अब इसके आगे के पदों की व्याख्या इस प्रकार से है - इन पूर्वोक्त विशेषणों वाला वह कर्मकर दारक एक बहुत बडे भारी पानी से भरे हुए मिट्टी के कलश को, अथवा पानी के कुम्भ को, या पानी से भरे हुए थाल को, अगर पानी से भरे हुए घट को, या पानी से भरे हुए भृंगार दककलर्स वो, दकभिंगारं वा, गहाय, रायंगणं वा जाव समता आवरिसिज्जा एवमेव ताओ वि उड्ढलोगवत्थव्त्राओ अट्ठदिसाकुमारी महत्तरियाओ, अब्भः दलए विउब्वित्ता प्प मे तणायंति पतणतणाइन्ता खिप्पामेव पविज्जयायंति, विज्जआइत्ता भगवओ तित्थगरस्स जम्मणभवणस्स सव्वभो समता जोयणपरिमंडलं णिच्चोयगं नाइमट्टियं पविरलपफुसियं रयरेणुविणासगं दिव्वं सुरहिगंधोदयवासं वासंति' या या संग्रहीत थयो छे. आ पाउमाथी 'से जहाणामए कम्मारदारए' मा पहथी भांडीने 'णिउणसिप्पोवगए, या यह सुधीना પદ્માની વ્યાખ્યા પ્રથમ સૂત્રમાં કરવામાં આવેલી છે. હવે શેષ પદ્માની વ્યાખ્યા આ પ્રમાણે છે-એ પૂર્વોક્ત વિશેષણા વાળે તે કાંરહારક એક બહુ મોટા પાણીથી ભરેલા માટીના ક્લેશને અથવા પાણીના કુંભને અથવા પાણીથી ભરેલા થાળને અથવા પાણીથી ભરેલા ઘર્ટને અથવા પાણીથી ભરેલા ભૂંગારને (ઝારી) લઈને રાજા ગણુને યાવત ઉદ્યાનને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org