________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्ध्वलोकवासिनीनामवसरवणेनम् समुद्घातेन वैक्रियकरणार्थकप्रयत्नविशेषेण समवघ्नन्ति आत्मप्रदेशान् बहिर्विक्षिपन्ति समवहत्य आत्मप्रदेशान् बहिर्विक्षिप्य संख्यातानि योजनानि दण्डम् दण्ड इव दण्डः ऊर्ध्वाध आयतः शरीरबाहल्यो जीव प्रदेशस्तं निसृजन्ति शरीराद् बहि निष्काशयन्ति चिकीर्षित कार्यसम्पादनार्थं द्वितीयमपि वारं चैक्रियसमुद्घातेन समवनन्ति आत्मप्रदेशान् बहिविक्षिपन्ति समवहत्य आत्मप्रदेशान् बहिर्विक्षिप्य अभ्रमादलकान् मेघान् विकुर्वन्तीति 'विउवित्ता जाव' विकुळ वैक्रियशक्त्या मेघान् कृ वा यावत् अत्र यावत्पदात् 'से जहाणामए कम्मारदारए सिया तरुणे बलवं जुग जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाए पिटुतरो. रुपरिणए घणनिचियवट्टवलियखंधे चम्मेलुगदुहणमुट्टियसमाहयनिचियगत्ते उरस्सबलसमण्णागए तल जमलजुयलपरिघबाहू लंघणपवणजवणपमदणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महंत दगवारगं वा, दगकुंभयं वा, दगथालगं वा, दगकलसं वा, दगभिंगारं वा, गहाय रायंगणं वा जाव समंता आवरिसिज्जा, एवमेव ताओ णित्ता, संखिज्जाई जोयणाई दण्डं निसिरंति, दोच्चं वेउब्वियसमुग्याएणं संमोहणित्ता" इस राठका ग्रहण हुआ है, इन पदों की व्याख्या इसी वक्षस्कार के कथन में १ सूत्र में की जा चुकी है 'विउव्वित्ता जावतं नियरयं णहरयं पसंतरयं उवसंतरयं करेंति' आकाश में वाईलिको की-पानी वरसानेवाले मेघो की विकुXणा करके .यावतू उन्होने उस भगवान् तीर्थकर के जन्म भवन के चारों ओर की एक योजन तक की भूमि को निहत रजवाली, नष्ट रजवाली भ्रष्ट रजवाली, प्रशान्त रजवाली और उपशान्त रजवाली बना दिया यहां यावत् शब्द से-"से जहाणामए कम्मारदारए सिया तरुणे, बलवं, जुगवं, जुवाणे, अप्पायंके, थिरग्गहत्थे, दढपाणिपाए, पिटुंतरोरुपरिणए, घणिचियवद्ववलियखंधे, चम्मेहुगदुहणमुट्टियसमादयनिचियगत्ते, उरस्सरलसमण्णागए तलजमलजुयलपरि. घबाहू, लंघणपवणजवणपमहणसमत्थे, छेए, दक्खे, पढे, कुसले, मेहावी, निउणसिप्पोवगए एगं महंत दगवारगं वा दगकुंभयं वा, दगथालयं वा, दक. ग्याएणं संमोह णित्ता' मा पा सगडीत थयो छे. या पानी व्याच्या या पक्षारना ४०नमा सूत्र प्रथममा ४२वामा मापी छे. 'विउवित्ता जाव निहयरयं णदुरयं भटूरयं पसंतरयं उवसंतरयं करेति' माशमा पाजामौनी-पाणी १२सावना२ भेधानी- श થાવત તેમણે વૈકિય શક્તિથી મેઘે ઉત્પન્ન કર્યા અને તે મેએ તે ભગવાન્ તીર્થકરના જન્મ ભવનની મેરની એક જન જેટલી ભૂમિને નિહત રજવાળી, નષ્ટ રજવાળી ભટ્ટ ૨ળ વાળી, પ્રશાંત રજવાળી અને ઉપશાંત ૨જવાળી બનાવી દીધી. અહીં યાત્ શબ્દથી'से जहाणामए कम्मारदारए सिया तरुणे, बलव जुगव, जुवाणे, अप्पायंके, थिरग्नहत्थे, दतपाणियाए, पिटुतरारुपरिणए, घणणिचियवटवलियखंधे, चम्मेलुगदुहणमुट्ठियसमाहयनिचियगत्ते, उरस्स बलसमण्णागए तलजमलजुयलपरिघबाहू लंघणपवणजवणपमहणसमत्थे, छेए दक्खे, पट्टे, कुसले' मेहावी, निउणसिप्पोवगए एगं महंत दगवारंग वा, दगकुभयं वा, दगथालयं का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org