SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र महत्तरियाओ जे णं तित्थगरस्स जम्मणमहिमं करिस्सामो' एवं तदेव पूर्ववणितम् अव्यवहितपूर्वसूत्रवर्णितं भणितव्यं वक्तव्यम्, कियत्पर्यन्तमित्याह-'जाव अम्हेणं देवाणुप्पिये !' इत्यादि । हे देवानुप्रिये! हे तीर्थङ्करमातः यावद् वयं खलु ऊर्ध्वलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्तरिकाः येन भगवतः तीर्थङ्करस्य जन्ममहिमानम् जन्ममहोत्सवं करिष्यामः विधास्यामः, अत्र यावच्छब्दोऽवधिवाचको न तु सङ्ग्राहकः, 'तेणं तुम्भेहिं न भाइयव्वं तिकटु उत्तरपुरस्थिमं दिसीमागं अवकमंति' तेन युष्माभिने भेतव्यम् असंभाव्यमाने अस्मिन्नेकान्तस्थाने विसदृशजातीयाः इमाः कथं समुपस्थिता इत्याशङ्काकुलं चेतो न कार्यम् इतिकृत्वा उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अपक्रान्ति निर्गच्छन्ति 'अवकमित्ता' अपक्रम्य निर्गत्य ताः अष्टौ दिक्कुमारी महत्तरिकाः 'जाव अब्भवद्दलए विउव्वंति' यावत् अभ्रवादलकान् अभ्रे आकाशे वाः पानीयं तस्य दलकान् मेघान् विकुर्वन्ति विकुर्वणा शक्त्या निर्मान्ति अत्र यावत्पदात् 'वेउब्वियसमुग्घाएणं समोहणंति समोहणित्ता संखिज्जाई जोयणाई दंडं निसरंति, दोच्चं वेउब्वियसमुग्धाएणं समोहणंति, समोह णित्ता' इति ग्राह्यम् वैक्रिय. 'जाव अम्हेणं देवाणुप्पिए उडलोगवस्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ जेणं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुम्भेहिं ण भाइअव्वं' यावत् हे देवानुप्रिये ! हमलोक उर्ध्वलोकवासिनी आठ दिक्कुमारिका महत्तरिकाएं हैं हम भगवान् तीर्थकर के जन्ममहोत्सव को करेगी इसलिये आप "असंभाव्यमान है परजन का आपात जिसमें ऐसे इस एकान्त स्थान में विसदृश जातीय ये किसलिये उपस्थित हुई है" इस प्रकार की आशंका से आकुलित चित्त न हो 'त्ति कटु उत्तरपुरस्थिमं दिसीभागं अवक्कमंति' इस प्रकार कह कर वे ईशान कोण में चली गई । 'अवक्कमित्ता जाव अभवद्दलए विउच्वंति' वहां जाकर के उन्होंने यावत् आकाश में अपनी विक्रिया शक्ति के द्वारा मेघों की विकुर्वणा की-यहां यावत्पद से "वेउव्वियसमुग्घाएणं संमोहणंति, समोहवामां मादु छ, ते प्रमाणे सघणु ४थन सभास. 'जाव अम्हेणं देवाणुप्पिए उडूढलोगवत्थव्वाओ अटु दिसाकुमारीमहत्तरियाओ जे णं भगवओ तित्थगरस्स जम्मणमहिम करिस्सामो तेणं तुन्भेहिं ण भाइअव' यावत् नुप्रिये ममे खो। पसिनी म08 દિકુમારિકા મહત્તરિકાએ છીએ. અમે ભગવાન તીર્થકરને જન્મ મહત્સવ ઉજવીશું. એથી આપશ્રી “અસંભવ્યમાન છે, પરજનને આપાત જેમાં એવા એકાન્ત સ્થાનમાં વિસદશ જાતીય આ બધી શા માટે આવી છે ? આ જાતની આશંકાથી આકલિતચિત્ત થશે न. 'त्ति कटु उत्तरपुरस्थिमं दिसीभागं अधक्कमति' २॥ प्रमाणे ही तेथे शान त२६ गती २०ी. 'अवक्कमित्ता जाव अन्भरदलए विउब्बति' त्यi ने तमो यावत् આકાશમાં પિતાની વિક્રિયા શક્તિ વડે મેઘની વિકુર્વણુ કરી. અહીં યાવત પદથી ૩ ध्वियन मुग्धारणं समोहणंति समोहणित्ता, संखिज्जाइं जोयणाई दण्डं निसिरंति, दोच्चं वेउब्वियसमु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy