________________
जम्बूद्वीपप्रशतिसूत्रे
अथ आसां तृतीयकर्तव्यकरणावसरः एवं पुष्कवचलंसि पुष्पवासं वासंति' एवं गन्धोकवर्षणानुसारेण पुष्पवालके पुष्पवर्षं वर्षन्ति, अत्र च तृतीयार्थे सप्तमी तथा च पुष्पवादलकेन पुष्पवर्षुक वालकेन पुष्पवृष्टि कुर्वन्तीत्यर्थः अत्र एवमित्यादि वाक्यसूचितमिदं सूत्रं ज्ञेयम् तथाहि - 'तच्च पिवेउव्वयसमुग्धारणं समोहणंति समोहणित्ता पुप्फबद्दलए विउव्वंति - से जहाणामए मालागारदारए सिया जाव सिप्पोवगर एवं महं पुप्फछज्जियं वा पुष्फ पडलगं वा पुष्पचंगेरीयं वा गहाय रायंगणं वा जाव समंता कयग्गहगहियकरयल पब्मटविपमुकेणं दसवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, एवमेव ताओ वि उद्धलोगपुaदलए विउच्चित्ता खिप्पामेव पतणतणायंति जाव जोयणपरिमंडलं जलय थलय भासुरपभूयस्स विटट्ठाइस्स दसवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति' त्ति, अथ व्याख्या - तृतीयमपि वारम् वैक्रियसमुद्घातेन समवघ्नन्ति संवर्त्तकवात विकुर्वणार्थी हि शान्त हो गई । ' एवं पुष्कफवद्दलंसि पुष्कवासं वासंति' इसी तरह से उन्हों ने पुष्पबरसानेवाले बादलों के रूप में अपनी त्रिकुर्वणा की और १ योजन परिमित भूमि में पुष्पों की वरसा की यहां आगत एवं शब्द से यह सूत्र सूचित हुआ है - ' तच्चपि वेडव्वियसमुग्धाएणं संमोहणंति, संमोहणित्ता पुष्कबद्दलए विउवंति, से जहानामए मालागारदारए सिया जाव सिप्पोवगए एवं महं पुष्कछज्जियं वा पुष्फपडलगं वा पुष्पचंगेरीयं वा गहाय रायंगणंवा जाव समंता कयग्गहगहियकरयलप भट्ठविष्यमुक्केणं दसद्धवणेणं कुसुमेणं पुष्कपुंजो वयारकलियं करेइ, एवमेव ताओ वि उद्वलोगव्वत्थवाओ पुष्फवद्दलिए विउवित्त विद्यामेव पतणतणायंति जाव जोयणपरिमंडलजलयथलय भासुरपभूयस्स विट्ठाइस दसवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति' त्ति, इस पाठ का अर्थ इस प्रकार से है पहिले तो अधोलोक वासिनी आठ
५७६
इन थाय नहि मा उपमां ते वाहनियो त्यां वरसी 'करिता खिप्पामेव पच्चुवसमंति' वरसीने यही तेथे। शीघ्र शांत यह ग. ' एवं पुप्फवद्दलंसि पुष्पवासं वासंति' मा प्रमाणे જ તેમણે પુષ્પ વરસાવનારા મેઘાના રૂપમાં પોતાની વિધ્રુણા કરી, અને એક ચેાજન પરિમિત ભૂમિ ઉપર પુષ્પાની વર્ષા કરી. અહીં આવેલા ‘છું' શબ્દથી આ સૂત્ર સૂચિત थयुं छे- 'तच्वं त्रि वेउच्चियसमुग्धाएणं समोहणंति, समोहणित्ता, पुष्फबद्दलए विउव्वंति से जहा नामए माला गारदारए सिया जाव सिप्पोवगए एगं महं पुप्फछ। ज्जियं वा पुप्फपडलगं वा पुष्पचंगेरीयं वा गहाय रायंगणं वा जाव समता कयग्गहगहिय करयलप मट्ठविप्प मुक्केणं दसद्धवणेणं कुसुमेणं पुप्फपुरंजोवयारकलियं करेइ, एवमेव ताओ वि अद्धलोगवत्थव्वाओ पुष्पवद्दलिए विउच्वित्ता खियामेव पतणतणायंति जाव जोयणपरिमंडलजल यथलयभ सुरप्प भूयरस विट्ठ इस्स दसद्धवण्णरस कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति त्ति' मा पाउने અર્થ આ પ્રમાણે પહેલાં તે અધેલેકવાસિની આ
દિક્ક્મારિકાએ એ એ વખ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org