________________
जम्बूधीपप्राप्तिस्ले गायमाणीओ चिट्ठति' भगवतस्तीर्थङ्करस्य तीर्थङ्करमातुश्च अदूरसामन्ते नातिदुरासन्ने आगायन्त्यः-आ-ईपत्स्वरेण गायन्त्यः प्रारम्भकाले मन्दस्वरेण गायमानखात् परिगायन्त्यः गीत प्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्य स्तिष्ठन्ति ताः अष्टौ दिक्कुमारी महत्तरिकाः ॥सू० १॥ . अथ ऊर्ध्वलोकवासिनीनामवसरमाह-'तेणं कालेणं' इत्यादि ।
___ मूलम्-तेणं कालेणं तेणं समएणं उद्धलोगवत्थवाओ अट्ठदिसाकुमारी महत्तरियाओ सएहिं सएहिं कूडे हिं, सएहिं सएहिं भवणेहिं सएहिं सएहिं पासायवडेंसएहिं पत्तेयं पत्तेयं चउहिं सामाणियसाहस्लीहिं एवं तं चेव पुत्ववणियं जाव विहरंति, तं जहा-मेहंकरा१, मेहबई२, सुमेहा३, मेहमालिनी४। सुबच्छा५ वच्छमित्ता यद वारिसेणा७ बलाहगाट ११॥ तएणं तासिं उद्धलोगवस्यवाणं अट्टण्हं दिसाकुमारी महत्तरियाणं पत्तेयं पत्तेयं आसगाई चलंति, एवं तं चेव पुत्ववणियं भाणियवं जाव अम्हेणं देवाणुप्पिए ! उद्धलोगवत्थवाओ अट्ट दिसा. कुमारी महत्तरियाओ जे णं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुब्भेहिं ण भाइअव्वं तिकटु उत्तरपुरस्थिमं दिसीभागं अबक्कमंति, अवक्कमित्ता जाव अब्भबद्दलए विउव्वंति विउव्वित्ता जात्र तं निहयरयं णटुरयं भट्टरयं पसंतरयं उवसंतरयं करेंति करित्ता खिप्पामेव पच्चुवसमंति, एवं पुप्फबदलंसि पुष्फवासं वासंति वासित्ता जाव कालागुरु पवर जाव सुरवराभिगमणजोगं करेंति करित्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति उवागच्छित्ता जाव
आगायमाणीओ परिगायमाणीओ चिटुंति ॥सू० २॥ तित्थयरस्स तित्थयरमायाए अदूरसामंते आगायमाणीओ परिगायमाणीओ चिटुंति' वहां आकर वे अपने उचित स्थान पर बैठ गई और पहिले धीमे धीमे स्वर से और बाद में जोर २ स्वर से गानेलगी ॥१॥ પછી તે બધી દિકકુમારિકાઓ જ્યાં તીર્થકર અને તીર્થંકરના માતુશ્રી હતાં ત્યાં આવી. 'उवागच्छित्ता भगरओ तित्थयरस्स तित्थयरमायाएअदृर सामंते आगायमणीओ परिगायमाणीओ चिट्ठति' त्यi orun तेसो पोत-पोताना 1ि स्थान ५२ मेसी गई भने પહેલાં ધીમા-ધીમા સ્વરે અને ત્યાર પછી જેર–રથી ગાવા લાગી. છે ૧ છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org