________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिन भन्माभिषेकवर्णनम् जनानां प्रयोजनाभावेनोविलम्बितयान्ववहनाद्याश्रयभूतं तरूखण्डम् अत्वरितम वपलमसं. भ्रान्तम् त्वरायां चापल्ये साये वा सायक कचवर.धनिवारणासन्भवात्, तत्र त्वरा मानसौत्सुक्यं चापल्यं कार्योंत्सुक्यं सम्भ्रमश्च गतिस्खलन मिति निरन्तरं नतु अपान्तरालमोचनेन मुनिपुणं स्वल्पस्यापि अक्षोक्षस्य अपसारणेन सर्वनः समन्तात् सम्प्रमार्जयेदिति, अथ उक्तदृष्टान्तस्य दार्दान्तिकयोजनाय प्राइ-'तहेव' तथैव उक्तप्रकारेणैव एता अपि अष्टौ दिक्कुमारी महतरिकाः योजनपरिमण्डलं योजनप्रमाणं वृत्त क्षेत्रं सम्मार्जियन्तीति बहुवचनान्तया विभक्ति विपरिणामः ‘ज तत्व तणं वा पचं वा कटुं पा ८.यबरं वा असुश्मयोक्खं पूइअं दुन्भिगंधं तं सव्वं आहुणि आहुणिम एगो एडेंति एडित जेणेव भगवं तित्थय रे तित्थयरमाया ल तेणेव उवागच्छति' यत्तत्र योजनपरिमण्डले तृणं वा पत्रं वा कठं वा कचवरं वा अशुचि अपवित्रम् अक्षं मलिनम् पूनिकं दुरभिगःधं स. सर्वसाधूय आभूय सञ्चाल्य सञ्चाल्य एकान्ते योजनारिमण्डलादन्यत्र एडयन्ट अपनयन्ति एपिता अपनीयार्थात् संवर्लकवानोपरामं विधाय यत्रैव भगवांस्तीर्थकरतीर्थकरमाता च तत्रैव उपापच्छन्ति ‘उवागच्छित्ता' उपागत्य 'भगवओ तित्थयरस्त तिस्थयरमायाए य अदरसामने आनायमाणीओ परिआदि के ठहरने के स्थान को जो कि वृक्षादि को से समाकुल हो, अत्वरितरूप, अचपलरूप से, असंभ्रान्तररूप से युक्त होकर अच्छी तरह कूड़ा करकट निकालकर सार्फ कर देता हैं-स्वच्छ बना देता है-उसी तरह से इन आठ दिक्कुमारिकाओं ने भी योजन परिमित वृत्त क्षेत्र को बिलकुल साफ सुथरा बना दिया 'जं तत्थ तणं चा पत्तं वा कटं वा कयवरं वा असुइमचोखं, पूइअं दुब्भिगंध, तं सवं आहुणिय २ एगते एडेंति' जो भी वहां तृण अथवा एत्ते, या लकडी, या कूडा करकट, या अशुचि पदार्थ या दुरभिगन्धवाला पदार्थ था-वह सब उठा २ कर उडया २ कर उस एक योजन परिमित हवस्थान से दूसरी जगह डाल दिया 'एडित्ता जेणेव अगवं तिथपरे तित्थरमाचा य तेणेव उवागच्छंति' संवर्तकवायुको शान्त कर फिर वे सबकी सय दिक्कुमारिकाएं जहां तीर्थकर और तीर्थकर की माता थी वहाँ पर आई-'उवागच्छित्ता भगवओ જનના યાન-વાહન વગેરેને ઉભા રાખવાના રસ્થાનને કે જે વૃક્ષાદિકથી સકુલ હોય, અત્વરિત રૂપથી, અચલ રૂપથ, અસંભ્રાન્ત રૂપથી. યુક્ત થઈને સારી રીતે ચરે સાફ કરી નાખે છે–સ્થાનને સ્વચ્છ બનાવી દે છે, તેમજ તે આઠ દિકકુમારિકાઓએ પણ યોજના २८॥ वृत्त क्षेत्रने गेम स्प२७ मनावी ही. 'जं तत्थ तणं वा पत्तं वा कवा कवर वा असुइमचोखं, पुइ दुम्मिगंधं तं सव्वं आहुणिय २ एगत्ते एडेति' या तृण, प. લાકડા, કચરે, અશુચિ પદાર્થ, મલિન પદાર્થ, દુરભિ ગવાળો પદાર્થ જે કંઈ હતું તેને ઉઠાવી-ઉઠાવીને, તે એક જન પરિમિત વૃત્ત સ્થાનથી બીજા સ્થળે નાખી દીધું. 'एडित्ता जेणेव भगवं तित्थयरे तित्थयरमाया य वेगेव उवागच्छंति' स वायुने तरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org