________________
प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. २ ऊर्ध्वलोकवासिनीनामवसरवर्णनम्
छाया - तेन कालेन तेन समयेन ऊर्ध्वलोक वास्तव्याः अष्टौ दिक्कुमारीमहत्तरिकाः २वकैः स्वकैः कूटैः स्वकैः स्वकैः भवनैः स्वकैः स्वकैः प्रासादावतंसकैः प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः एवं तदेव पूर्ववर्णितं यावद् विहरन्ति तद्यथा - 'मेघंकरा १ मेघवती २ सुमेधा ३ मेघमालिनी ४ । सुवत्सा ५ वत्स मित्रा ६ च वारिषेणा ७ बलाहका ८ ॥१॥ ततः खलु तासाम् ऊर्ध्वलोकवास्तव्यानाम् अष्टानां दिक्कुमारीमहत्तरिकाणाम् प्रत्येकं प्रत्येकम् आसनानि चलन्दि, एवं तदेव पूर्ववर्णितं भणितव्यं यावत् वयं खलु देवानुप्रिये ! ऊर्ध्वलोकवास्तव्याः अष्टौ दिक्कुमारी महत्तरिका येन भगवतस्तीर्थकरस्य जन्ममहिमानं करिष्यामः तेन युष्माभि न भेतव्यम् इति कृत्वा उत्तरपौरस्त्यं दिग् भागम् अपक्रामन्ति अपक्रम्य यावत् अभ्रवालकानि विकुर्वन्ति विकुर्व्य यावत् तत् निहतरजः, नष्टरजः भ्रष्टरजः प्रशान्तरणः उपशान्तरजः कुर्वन्ति कृत्वा क्षिप्रमेव प्रत्युपशाम्यन्ति एवं पुष्पवाईलके पुष्पवर्ष वर्षन्ति after area कालागुरुप्रवर यावत् सुरवराभिगमनयोग्यं कुर्वन्ति कृत्वा यत्रैव भगवान् तीर्थङ्करस्तीर्थङ्करमाता च तत्रैव उपागच्छन्ति उपागत्य यावत् आगायन्त्यः परिगायन्त्यः तिष्ठन्ति || सू० २ ॥
५६९
टीका- ' तेणं कालेणं' इत्यादि 'तेणं कालेणं तेणं समएणं उद्धलोगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरियाओ सएहिं सएहिं कूडेहिं' मूळे सप्तम्यर्थे तृतीया तेन तस्मिन् काले सम्भवजिनजन्म के भरतैरावतेषु तृतीयचतुर्थारकलक्षणे महाविदेहेषु चतुर्थारकप्रतिनागलक्षणे तत्र सर्वदाऽपि तत्रायसमयसदृशकालस्य वर्तमानत्वात् तस्मिन् समये अर्द्धरात्रलक्षणे तीर्थकराणां हि मध्यरात्र एव जन्मसंभवात् ऊर्ध्वलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्तरिका : दिक्कुमार्यो दिक्कुमार भवनपतिजातीयाः महत्तरिकाः स्ववर्येषु प्रधानतरिका : स्वकैः स्वकै कूटैः सप्तम्यर्थे तृतीया तेन स्वकेषु स्वकेषु कटेषु 'सएहिं सरहिं भवणेहिं ' स्वकैः स्वकैः भवनैः स्वकेषु स्वकेषु भवनेषु भवनपतिदेवावासेषु 'सएहिं सएहिं पासाय
'तेनं कालेणं तेणं समएणं उद्धलोगवत्थव्वाओ' सू० ||२||
टीकार्थ- 'तेणं कालेणं तेणं समएणं' उस कालमें और उस समय में 'उद्धलोगवत्थाओ अट्ठ दिसाकुमारिमहत्तरियाओ सएहिं २ कूडेहिं, सएहिं २ भवणेहिं, एहिं २ पासायवडे सएहिं पत्तेयं २ चउहिं सामाणियसाहस्सी हिं एवं तं चैव पुव्ववण्णियं जाव विहरंति' उर्ध्वलोकवासिनी आठ महन्तरिक प्रत्येक दिक्कुमारिकाएं अपने २ कूटों में अपने अपने भवनों में अपने अपने प्रासादाव
'तेणं फालेणं तेणं समएणं उद्धलोगवत्थव्वाओ' इत्यादि
टीडार्थ-'तेणं कालेणं तेणं समएणं' ते आज भने ते सभयभां 'उद्धलोगवत्थव्वाओ अट्ठ दिसाकुमारिमहत्तरियाओ पहिं २, कूडेहिं, सएहिं २, भवणेहिं, सरहिं २, पासायवडेंसएहिं पतेयं २ च उहिं सामाणियसाहस्सीहिं एवं तं चेत्र पुव्ववण्णियं जाव विहरति' ७લેાક વાસિની આઠ મહત્તરિક દરેક દિકુમારિકાએ પોત-પોતાના કૂટમાં, પોત-પોતાના
For Private & Personal Use Only
ज० ७२ Jain Education International
-
www.jainelibrary.org