SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् थाह-बलवान् कालोपद्रवोऽपि विशिष्टसामथ्यविघ्नकारकः संभवतीत्यत आह-युगवान् युग सुषमदुष्पमादि कालः सोऽदुष्टो निरुपद्रवो विशिष्टसामर्थ्य हेतुर्यस्यास्तीति असौ युगवान् एतादृशश्च को भवति ? युवा यौवनवयस्था, ईदृशोऽपि ग्नानः सन् सामर्थहीनो भवतीत्यत आह-अल्पातङ्कः अल्पशब्दो अत्र अभावपरकः, तेन निरातङ्कः (रोगर्मितः) इत्यर्थः तथा स्थिराग्रहस्तः स्थिरः प्रस्तुतकार्यकरणे कम्पमानरहितः अग्रहस्तो हस्ताग्रं यस्या सौ तथाभूतः, तथा-दृढपाणिपादः दृढं निबिडतरमापन्नं पाणिपादं यस्य स तथाभूतः तमा पृष्ठान्तरोरुपरिणतः पृष्ठम् प्रसिद्धम् अन्तरे पार्श्वरूपे ऊरू सक्थिनी एतानि परिणतानि परिनिष्ठितानि यस्य स तथाभूतः अहोनाङ्ग इत्यर्थः, क्तान्तस्य परनिपातः पाक्षिको बोध्यः, तथा घननिचितवृत्तवलितस्कन्धः घननिचित्तौ निविडतरचयमापनौ वलिताविव वलितो हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तयाभूतः अत्र मूले वृत्त शब्दस्य वलितशब्दात् परप्रयोगः इष्ट पूर्वप्रयोगः प्राकृतत्वाद् बोध्यः, तथा चर्मेष्टर द्रुघणमुष्टिकसमाहतनिचितगात्रः चर्मेष्टकेन चर्मपरिणद्ध कुटनोपगरणविशेषेण द्रुघणेण घनेन मुष्टिकया च मुष्टया समाहताः२ सन्तस्ताडितास्ताडिताः सन्तो ये निचिताः निबिडीकृताः प्रवहण प्रेष्यमाण वस्तुग्रन्थकादयस्तद्वद् गात्रं यस्य स तथाभूतः तथा उरस्यबळसमन्वागतः उरसिंभवमुरस्थम् एवंभूतेन बलेन समन्यागतः आन्तरोत्साहवीर्ययुकः, तथा तलयम युगलपरिवबाहुः से विहीन हो, अपने कार्य के करने में जिसका हस्त कम्पन से रहित हो, जिसके हाथ और पैर बहन अधिक मजबूत हो, कोई भी अङ्ग जिसका हीन न हो-परिपूर्ण अंगोवाला हो, स्कन्ध जिसके बहुत मांसल पुष्ट हो हृदय की तरफ झुके हुए हों और गोल आकार के हों, जिसके शारीरिक अवयव चमडे के बन्धनों से युक्त उपकरण विशेष से या मुद्गर से या मुष्टि का से बार २ कूट २ कर बहुत अधिक घन निचित अवयववाली की गई वस्त्रादिक की गांठ की तरह मजबून हों छातीका बल जिसका बहुत अधिक हो-अर्थात् भीतरी उत्साह और वीर्य से जो युक्त हो जिसके बाहु ताल वृक्ष के जैसे एवं હાય પ્રવર્ધમાન વયવાળે હાય, બલિષ્ઠ હોય, સુષમ, દુષમાદિ કાળમાં જેને જન્મ થયો હૈય, યુવાવસ્થા સંપન્ન હોય, તેને કઈ પણ જાતની બીમારી હોય નહ, પિતાનું કામ કરતી વખતે જેના હાથ અને પગ કંપિત થતા નથી એ હય, જેના હાથ અને પગ ખૂબજ સુદઢ હોય, જેનું કઈ પણ અંગ હીન હેય નહિ–એટલે કે તે પરિપૂર્ણ અંગવાળે હેય, સ્કછે જેના અતીવ માંસલ એટલે કે પુષ્ટ હોય, હૃદય તરફ નમેલા હોય તેમજ ગેળાકાર વાળા હોય, જેના શારીરિક અવયે ચામડાના બંધનથી યુક્ત ઉપકરણ વિશેવથી અથવા મુદુગરથી અથવા મુટિકાથી વારંવાર કૂટી-ફૂટીને બહુજ અધિક ઘન નિશ્ચિત અવયવવાળા વસ્ત્રાદિકની ગાંઠની જેમ મજબૂત હોય, જેની છાતી બળવાન હેય એટલે કે ભીતરી ઉત્સાહ અને વીર્યથી જે યુક્ત હોય જેના બાહુ તાલવૃક્ષ જેવા અને લાંબા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy