________________
५६४
जम्बूद्वीपप्रज्ञप्तिसूत्रे
दारए सिआ जाव' इत्येतत्सूत्रैकदेशसुचितदृष्टान्तसूत्रान्तर्गतेन सम्मार्जयतीतिपदेन तदेवेति दाष्टन्तिकसूत्रबलादायातेन एकवचनस्य बहुवचनपरकत्वमादाय विभक्तिविपरिणामात् सम्मार्जयन्तीति पदेन सह अन्वय योजना कार्या, यावत् पदा संगृहीतं तच्चेदं दृष्टान्तसूत्रम् ' से जहा णामए कम्मयरदारए सिया तरुणे बळवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थददपाणिपाए पितरोरुपरिणए घणनिचि अवट्टवलिअखंधे, चम्मेट्टगदुहणमुट्ठिअ समाहय निचिअगते उरस्सवळस मण्णा गए तलजमलजुअलपरिघबाहू लंघणपवणजवणपमद्दणसमत्थे छेए दवे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महंत सलागहत्थगं वा दंडसंपुच्छणिं वा वेणुसळागिगं वा गहाय रायंगणं वा रायंतेउरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरिअमचवलमसंभंत निरंतरं सनिउणं सव्वओ समन्ता संपमज्जइ' स यथानामको यत्प्रकार नामकः कर्मकरदारकः स्यात् भवेत्, आसन्न मृत्युर्हि दारको न विशिष्ट सामर्थ्यवान भवति इत्यत आह-तरुणः प्रवर्द्धमानवयाः, स च बलहीनोऽपि स्यात् इत्यत
"
जुगव, जुवाणे, अप्पातंके, थिरग्गहत्थदढपाणिपाए, पिद्वंतरोरुपरिणए, घणणिचिअ वबलियखंधे, चम्मेदुहणमुट्ठिय समायनिचियगत्ते, उरस्सबल सम ण्णा गए, तलजमलजुअलपरिघबाहू, लंघणपवणजइणवमद्दणसमत्थे, छेए, दक्खे, पट्टे, कुसले, मेहावी, णिउणसिप्पोवगए, एगं, महंतं, सिलागहत्थगं वा दण्डसंपुच्छणिं वा वेणुसिलागिगं वा गहाय रायंगणं वा, रायंतेउरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरिय मचवलमसंभंत निरंतरं सनिउणं सव्वओ समता संपमज्जइ" इस पाठ का अर्थ इस प्रकार से है जैसे कोई कर्मदारक वयः प्राप्त नौकरी करनेवाला लडका हो और वह आसन्न मृत्यु से रहित क्यों की आसन्न मृत्युवाला दारक विशिष्ट सामर्थ्योपेत नहीं होता है तथा वह तरुण हो - प्रवर्धमान वयवाला हो बलिष्ठ हो, सुषम दुष्मादि काल में जिसका जन्म हुआ हो, युवावस्था संपन्न हो, किसी भी प्रकार की बिमारी विशेष मोठया प्रमाणे रवामां आवे छे ' से जहाणामए कम्मयरदारए सिया तरुणे बलवं, जुगवं जुवाणे अप्पानंके, थिरम्गहत्थदपाणिपाए, पिट्ठतरोरुपरिणए, घणणिचिअवट्टबलियखंधे, चम्मेट्ठगदुहण, मुट्ठियसमाहय निचियगत्ते, उरस्सबलसमण्णागए, तलजमलजुअलपरिषवाहू, लंघणपवण जइण पमद्दणसमत्थे, छेए, दक्खे पट्टे, कुसले मेहाबी, णिउणसिपगेबगर एगं महंत, सिला गहत्थगं वा दण्डसंपुच्छर्णिवा वेणुसिलागिगं बा हाय रायंगणं वा, राय देउरं वा, देवकुलं वा, सभं वा, पवं वा, आरामं वा, उज्जाणं बा, अतुरिय मचत्रल, मसं भतं निरंतरं सनिउणं सव्त्रओ समंता संपमज्जइ' मा पाहतो अर्थ आ प्रमाणे छे. प्रेम કોઈ ક દારક વયઃ પ્રાપ્ત નાકરી કરનાર કાઇ છેકરા હાય અને તે આસન્ન મૃત્યુથી રહિત ડ્રાય કેમકે આસન્ન મૃત્યુવાળા છોકરા વિશિષ્ટ સામર્થ્યÜપેત હોતા નથી, તથા તે તરુણુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org