SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् ५५७ प्रत्यवरुन अवतीर्य सन्धिद्धीए जाब णाइएणं जेगेव भगवं तित्ययरे तित्ययरमाया य तेणेव उबागच्छंति' सर्वद्धा यावत् नादिन यत्रैव भगवांस्तीर्यकर तीर्थकरमाता च तत्रैव उपागच्छन्ति, अत्र यावत्पदात् सर्वधु या घनमृदङ्गपणयमवादितरवेग तया उत्कृष्टया यावदेवगत्या इति ग्राह्य कियत्पर्यन्तमित्याह-नादितेनेति-शङ्खपणव भेरीझल्लरीखरमुखीहुडुक्कमुरजमृदङ्गदुन्दुभिनिवाषनादिनेति 'उवागच्छित्सा' उपागत्य, ता अष्टौ दिक्कुमार्यः 'भावं तित्थयरं तित्थयरमायरं च तिखुत्तो आवाहिण पयाहिणं करेंति' भगवन्त तीर्थकरमावरं च त्रिः कृत्व:त्रीन् वारान् आदक्षिणप्रदक्षिणं कुर्वन्ति 'करिता' कृत्वा त्रिः प्रदक्षिणीकृत्य 'पत्तेयं पत्तेयं करयलपरिग्गहियं दसनहं सिरसावतं मत्थए अंजलि कटु एवं क्यासी' प्रत्येकं प्रत्येक करतलपरिगृहीतं दश खं शिरसावर्त मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवादिषुः उक्तवत्यः, ता अष्टौ दिक्कुपायः किमादिषुरित्याह-'णमोस्थु ते रयणकुच्छियारिए' इत्यादि। नमोऽस्तु ते रत्नकुक्षिधारिके ! रत्नं भगवल्लक्षणं कुक्षौ उदरे धरतीति रत्नकुक्षिधारिका तस्य सम्बोधने हे रत्नकुक्षिधारिके ! तीर्थकरमातः ! ते तुभ्यं नमोऽस्तु तथा 'जगप्पईवदाइए' यरमाया य तेणेव उवागच्छंति' उतर कर फिर वे अपनी समस्तऋद्धि आदि सहित ही जहां भगवन् तीर्थकर और तीर्थकर की माता थी वहां पह गई । 'उवागच्छित्ता भयवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिणपयाहिगं करे ति' वहां जाकर उन्होंने ती.थं कर और तीर्थ कर को माताकी तीन प्रदक्षिणाएं की 'करित्ता पत्तय२ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी' तीन प्रदक्षिणाएं करके उन प्रत्येक ने अपने दोनों हाथों की अंजुलिबनाकर यावत् उसे मस्तक पर घुमा कर इस प्रकार से कहा-'णमोत्थुते रयणकुच्छिधारिए जगथ्यईवदाईए सव्वजगनंगलस्स चरखुणो अ मुत्तस्स सचजगज्जीववच्छलस्त' हे रत्नकुक्षि धारिके-तीर्थकर माता ! आपको हम सरका नमस्कार हो, हे जगत् प्रदीप दीपिके! जगत्वर्ती समस्तजन एवं समस्त पदार्थ के प्रकाशक होने के कारण दीपक के जैसे १ ४२:2। छे. 'पच्चोरुहित्ता सव्वड्ढीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमया य तेणेव उवागच्छंति' नीये तरी पछी तेसो पातानी समस्त ऋद्धि पोरे स6 rii भगवान् तीथ ४२ भने तीथ ३२ना भाताश्री त त्यो . 'उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च तिखुते आयाहिणपयाहिण करेंति' त्यां न तेभणे तय ४२ भने तीय ४२ना माताश्रीन ऋण प्रक्षणासो ४३. 'करित्ता पत्तेयं २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी' त्रय प्रहक्षिणासाशन पछी तमामाथी ४२४ दिशामा२ि१ એ પિતાના હાથેની અંજલિ બનાવીને યાવત્ તે અંજલિને મસ્તક ઉપર ફેરવીને આ प्रमाणे घु-'णमोत्थु ते रयणकुच्छिधारिए जग'पईवदाईए सव्यजगभंगलस्स चक्खुणो य मुत्तस्स सव्वजगज्जीक्वच्छलस्स' २त्नक्षिधारि ! ती २ मा ! मा५श्रीन समा२ नमः४२ હે, હે જગત્ પ્રદીપદીપિકે, જગવતી સમસ્તજન તેમજ સમસ્ત પદાર્થોના પ્રકાશક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy