________________
जम्बूद्वीपप्रज्ञप्तिसूत्र जम्मणभवणं तेहिं दिव्वे हि जाणविमाणेहिं ति खुत्तो आया हिणपयाहिणं करेंति' भगवतः तीर्थकरस्य जन्मभवनं ते दिव्यै नाविमानै स्त्रिः कृतः-वारत्रयम् आदक्षिणप्रदक्षिणकुर्वन्ति त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः 'करित्ता' कृखा त्रिः प्रदक्षिणीकृत्य ताः दिक्कुमार्यः उत्तरपुरस्थिमे दिसीमाए ईसिं चउरंगुलमसंपत्ते धरणियले ते दिवे जाण विमाणे ठविति उत्तरपौरस्त्ये दिग्भागे ईशान कोणे ईषच्चतुरङ्गुलमसम्प्राप्तानि चतुरङ्गुलतोऽपि नयनस्थानं न त्यक्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्ति 'ठवित्ता' स्थापयित्वा 'पत्तेयं पत्तेयं चउहिं सामाणियसहस्सेहिं जाव सद्धिं संपरिवुडापो दिव्वे हितो जाणविमाणेहितो पच्चोरुहंति' प्रत्येक प्रत्येकं चतुर्भिः सागानिकसहस्त्रैः यावतू सार्द्ध सम्परिवृत्ताः वेष्टिताः सत्यः ता अष्टौ दिक्कुमार्यः दिव्यैः यानविमानैः प्रत्यवरोहन्ति अवतरन्ति, अत्र यावत्पदात् चतसृभिः महत्तरिकाभिः सपरिवाराभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिरास्मरक्षकदेवसहस्रैः अन्यैश्च बहुभिःभवनपतिवानव्यन्तः देवैः देवीभिश्चति ग्राह्यम् ‘पञ्चोरुहित्ता' विमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेंति' वहां आकर के उन्होंने उन विमानो द्वारा भगवान् तीर्थकर के जन्म भवन की तीन प्रदक्षिणाएं की 'करित्ता उत्तरपुरथिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणियले ते दिवे जाणवि माणे ठाविति' तीन प्रदक्षिणा करके ईशान दिशामें फिर उन्होंने अपने २ उन यान विमानों को जमीन से चार अंगुल अधर आकाश में ही खडा किया 'ठवित्ता पत्तय २ चउहि सामाणियलाहस्सीहिं जाव सद्धि संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंति' आकाश में खड़ा करके वे प्रत्येक अपने २ चार हजार सामानिक देव आदिकों के साथ २ उन दिव्य यान विमानों से नीचे उतरी यहां यावत्पद से चलमृभिः महत्तरिकाभिः सपरिवाराभिः, सप्तभिरनीकैः, ससभिरनीकाधिपतिभिः षोडशभिशत्मरक्षकदेवसहस्त्रैः अन्यैश्च बहुभिः भवनपतिवानव्यन्तरदेवैः देवोभिश्च" इस पीछे के पाठका ग्रहण हुआ है। 'पच्चोरुहित्ता सव्वडोए जाव णाइए णं जेणेव भगवं तित्थयरे तित्थ.
आयाहिणं पयाहिणं करे ति' त्यो न तभणे ते विमान! 3 जवान ती ४२ना म सपननी प्रक्षिाये। ४२१. 'करित्ता उत्तरपुरथिमे दिसीमाए ईसि चउरंगुलमसंपत्ते धरणियले तं दिवे जाणविमाणे ठविति' त्रशु प्रहक्षिा । ४शन पछी तमाणे पात-पाताना यान-विमानाने शान भi - Aqयत ४ा. 'ठवित्ता पत्तेयं २ च उहि सामाणिय साहस्सीहिं जाव सिद्धि संपरिघुडाओ दिव्वेहि तो जाणविमाणे हितोपच्चोरुहंति' -24.४शमा જ પિતા પિતાના યાન–વિમાનેને અવસ્થિત કરીને તે આમાંથી દરેકે દરેક પિત–પિતાના ચાર હજાર સામાનિક દેવ વગેરેની સાથે-સાથે તે દિવ્ય યાન-વિમાનમાંથી નીચે ઉતરી, यापत ५४थी 'चतुसृभिः महत्तरिकाभिः सपरिवाराभिः सप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिः दशभिरात्मरक्षकदेवसहस्त्रैः अन्यैश्च बहुभिः भवनपतिवानव्यंतरदेवैः देवीभिश्च' मा पूर्व पानुषो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org