________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् ते दिव्वे जाणविमाणे दुरूहंति' प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः चतसृभिर्महत्तरिकाभिः यावदन्यैश्च बहुभिर्देवैः देवी भिश्च सार्द्ध संपरिवृत्ताः-संवेष्टिताः सत्यः तानि दिव्यानि यानविमानानि दुरोहन्ति आरोहन्ति 'दुरुहित्ता' दुरुह्य आरुह्य 'सविड्डीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं' सर्वर्या सर्वसंपदा सर्वद्युत्या सर्वकान्त्या धनमृदङ्गपणवप्रवादितरवेण तत्र-घनो मेघस्तदाकारो यो मृदङ्गः ध्वनिगाम्भीर्यसादृश्यात् पणवो मृत्पटहः उपलक्षणमेतत् तेन अन्वेषामपि तूर्यादीनां संग्रहः एतेषां प्रवादितानां यो रवः शब्दस्तेन तथा भूतेन, तथा 'ताए उकिटाए जाव देवगईए जे गेव भगवो तित्थगरस्स जम्मगणगरे जेणेव तित्थगरस्स जम्मणभवणे तेणेव उवागच्छति' तया उत्कृष्टया यावदेवगत्या यत्रैव भगवत. स्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्प जन्मभवनं तत्रैव उपागच्छन्ति, अत्र यावत्पदात् त्वरया चपलया चण्डया सिंहया दिव्यया इति ग्राह्यम् एषां व्याख्यानन्तु अस्मिन्नेव वक्षस्कारे सप्तमसूत्रे द्रष्टव्यम् । 'उागच्छित्ता' उपागत्य ताः अष्टौ दिक्कुमार्यः 'भगवभो तित्थयरस्स न्ति, प्रत्यवरुह्य" । दुरुहित्ता सविट्टीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्ट्टियाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणयरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति उन विमानों पर आरूढ होकर वे सबकी सब आठ महत्तरिक दिग्कुमारियां अपनी २ पूर्ण संपत्ति, पूर्ण द्युति पूर्णकान्ति से युक्त होती हुई मेघ के आकार जैसे मृदङ्ग और पटह आदि वादित्रों की गडगडाहट के साथ अपनी उस उत्कृष्ट आदि विशेषणों वाली देवगति से चलतो चलती जहां भगवान् तीर्थ कर की जन्म नगरी थी और उसमें भी जहां उन तीर्थंकर प्रभु का जन्म का भवन था. वहां पर आई "त्वरया, चपलया, चण्डया, सिंहया, दिव्यया" ये देवगति के विशेषण है। इनकी व्याख्या यथा स्थान की जा चुकी है। यदि इसे देखना हो तो ७ वे वक्षस्कार के सप्तम सूत्रको देखो। 'उवगच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं जाण. वरोहान्ति, प्रत्यवरुह्य । दुरुहित्ता सव्वइढीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्किट्याए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणयरे जेणेव तित्थयरस्स जम्मण भवणे तेणेव उवागच्छति' विमान ५२ मा३८ ते स म भत्तरि हिमाરીએ પિતાની પૂર્ણ સંપત્તિ, પૂર્ણતિ, પૂર્ણકાંતિથી યુક્ત થતી, મેઘના આકાર જેવા મૃદંગ અને પટહ વગેરે વાદ્યોના ગડગડાહટ સાથે પોતાની ઉત્કૃષ્ટ વગેરે વિશેષણવાળી દેવગતિથી ચાલતી ચાલતી જ્યાં ભગવાન તીર્થકરની જન્મ નગરી હતી અને તેમાં પણ જ્યાં તે तीथ ४२ प्रसुनु म स तु त्यां गई. 'त्वरया चवलया, चण्डया, सिंहया, दिव्यया' એ બધા દેવગતિના વિશેષ છે. એ પદની વ્યાખ્યા યથાસ્થાને કરવામાં આવી છે. જેને આ પદની વ્યાખ્યા વાંચવી હોય તેઓ સાતમાં વક્ષસ્કારના સાતમા સૂત્રને વાંચે. 'उवागच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं जाणविमाणेहि तिखुसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org