SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे } स्तम्भशतसन्निविष्टानि यावदाज्ञप्तिकां प्रत्यर्पयन्ति दिक्कुमारिका वा आज्ञानुसारेण विमानसम्पादनरूपं कार्य वैक्रियशक्त्या सम्पाद्य तामाज्ञप्तिं दिक्कुमारीभ्यः समर्पयन्तीत्यर्थः 'तए णं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारी महत्तरियाओ द्वड ०' ततः खलु ता अधोलोकवास्तव्याः अष्टौ दिक्कुमारी महत्तरिका ः हृष्टतुष्टेति पदैकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः स चायं तथाहि - हृष्टतुष्टचित्तानन्दिताः प्रीतमनसः परमसौमनस्थिताः, हवशविसर्पद् हृदयाः, विकसितवरकमलनयनाः प्रचलितवर कटक त्रुटितकेयूरकुण्डलहार विराजमानरतिदवक्षस्काः प्रालम्बप्रलम्बमानघोलन्त भूषणधराः ससंभ्रमं त्वरितं चपलं सिंहासनाद् अभ्युत्तिष्ठन्ति, अभ्युत्थाय पादपीठात प्रत्यवरोहन्ति प्रत्यवस्ा 'पत्तेयं पत्तेयं चरहिं सामाणिअ साहस्सीहिं चउहिं महत्तरियाहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहिं अ सद्धि संपरिवुडाओ यथावत् आज्ञा संपादित हो जाने की खबर देदी 'तएणं ताओ अहेलोगवत्थव्वाओ अट्ठ दिक्कुमारी महत्तरियाओ हट्ट तुट्ट० पत्तेयं चउहिं सामाणियसाहस्सी हिं चउहिँ महत्तरियाहिं जाव अण्जेहिं बहूहिं देवेहिं देवीहि य सद्धिं संपरिबुडाओ ते दिव्वे जाणविमाने दूरुहंति' खबर पाते ही वे प्रत्येक अधोलोक वास्तव्य आठ महत्तरिका रूप दिक्कुमारीयां हर्षित एवं तुष्ट आदि विशेषणों वाली होती चार हजार सामानिक देवों, चार महत्तरिकाओं, यावत् अन्य और अनेक देव देवियों के साथ २ उन विकुर्वित एक २ योजन के विस्तारवाले यान विमानों पर आरूढ हो गये "हतुङ ०" पद से गृहीत हुआ संपूर्ण आलापक इस प्रकार से हैं 'हृष्टतुष्ट चित्तानंदिताः, प्रीतिमनसः, परम सौमनस्थिताः, हर्षवशविसर्पदहृदयाः, विकसितवर कमलनयना, प्रचलितवर कटक त्रुटित केयूरकुण्डलहार विराजमानरतिद्वक्षस्काः, प्रालम्बप्रलम्बमानघोलन्तभूषणधराः ससंभ्रमं त्वरितं चपलं सिंहासनात् अभ्युत्तिष्ठन्ति, अभ्युत्थाय पादपीठात् प्रत्यवरोहઆજ્ઞા કરી હતી તે આજ્ઞાનું સોંપૂર્ણ રીતે પાલન કરીને તેમણે આજ્ઞા પૂરી થવાની સૂચના આપી. 'त एणं ताओ अहे लोगवत्थव्वाओ अट्ठ दिक्कुमारी महत्तरियाओ हट्टु तुट्ठ. पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहि चउहिं महत्तरियाहिं जाव अण्णेहि बहूहि देवेहि ं देवीहि य सद्धिं संपरिवुडाओ ते दिव्वे जानविमाणे दुरूहंति' अमर भजतां ४ ते અધાલે!ક વાસ્તવ્ય આઠ દિકુમારીકાએ હર્ષિત તેમજ તુષ્ટ્ર આદિ વિશેષણાવાળી થઈને ચાર હજાર સામાનિક દેવે, ચાર મઢુત્તરિકાએ યાવત્ અન્ય ઘણાં દેવ-દેવીઓની સાથે ત્રિકુવિ`ત તે એક-એક ચેાજન જેટલા વિસ્તારવાળા યાન–વિમાના ઉપર આરૂઢ થઈ गया. 'हट्ठ तुटु० 'पथी गृहीत थयेस स ंपूर्ण भासाया प्रभागे छे - ' हृष्टतुष्ठचित्तानंदित प्रीतिमनसः, परम सौमनस्थिताः, हर्षवशविसर्पद्हदयाः, विकसितवरकमलनचना, प्रचलिताः वरकटक त्रुटितकेयूरकुण्डलहारविराजमानरतिवक्षस्काः प्रालम्बप्रलम्बमान घोलन्त भूषणधराः ससंभ्रमं त्वरितं, चपलं सिंहासनात् अभ्युत्तिष्ठन्ति, अभ्युत्थाय पादपीठात् प्रत्य- “ ५५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy