SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् चित्ते खंभुग्गयवहरवेइ परिगयाभिरामे विज्जाहरजमलजुयसलजन्तजुत्ते विव अच्चीसहस्समालिणीए रूवगहासकलिए भिसमाणे भिब्भिसमाणे चक्खुल्लोअणले से सुहफासे सस्सिरीयरूवे घंटावलिअमहुरमणहरसरे सुभे कंते दरिसणिज्जे निउणोवियमिसिमिसेन्तमणिर यण घंटियाजाल परिक्सिले त्ति' ईहामृगसषमतुरगनरम करविड़गाल ककिन्नररुरुशरभचामरकुञ्जरवनलतापमलताभक्तिचित्राणि स्तम्भोगतवनवेदिकापरिगताभिरामाणि विद्याधर यमलयुगलयन्त्रयुक्तानि इवाचिसहस्रमालिनीकानि रूपसहस्रकलितानि भास्यमानानि बाभास्यमानानि चक्षुलोचनलेश्यानि मुखस्पर्शानि सश्रीकरूपाणि घण्टावलिकमधुरमनोहरसदृशानि शुभानि कान्तालि दर्शनीयानि 'मिसिमिसेन्त' मणिरत्नघण्टिकाजालपरिक्षिप्तानि इति । कियत्पर्यन्तमित्याह-'जाव जोयणपिच्छिण्णे दिव्वे जाणविमाणे विउव्यह' इति यावद् योजनविस्तीणीन दिव्यानि यानविज्ञानान, यानाय इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणि वाहनहाणि विमानानि यानविमानानि विकुर्वत वैक्रियशक्त्या सम्पादयत 'विउञ्चित्ता' विकुरिला बैंक्रियशक्त्या सम्पाद्य 'एयमाणत्तियं पञ्चप्पिणह'त्ति, एताम् उक्तप्रकारामाज्ञप्तिको प्रत्यर्पयत समर्पयत इति । 'तए णं ते आमिओगा देवा अणेगखंभसय जाव पच्चप्पिणति' ततः खलु तदनन्तरं किल ते आभियोगिकाः आज्ञाकारिणो देवा अनेक कुंजरवणलया पउमलयभत्तिचित्ते' खंभुग्गयवइरवेइया परिग्गयाभिरामे, विज्जाहरजमलजुअलजंतजुत्त विव अच्चीसहस्समालिणीए, रूवगसहस्सकलिए, भिसमाणे, भिभिसमाणे, चक्खुल्लोअणलेसे, सुहफासे, सस्सि. रीयख्वे, धंटावलियमहरमणहरसरे, सुभे, कंते, दरिसणिज्जे, निउणोविय मिसमितमणिरयणघंटियाजालपरिक्खित्ते" इन सब पदों की व्याख्या पहिले राजप्रश्नीयादि ग्रन्थों में की जा चुकी है 'तएणं ते आभिओगा देवा अणेगखंभसय जाब पच्चप्पिणंति' इस प्रकार से दिक्कुमारियों के द्वारा आज्ञप्त हुए उन आभियोगिय देवोंने अनेक सैकडो खंभोवाले आदि विशेषणों से युक्त उन यान विमानों को अपनी चिक्रिया शक्ति से निष्पन्न करके उनको उनकी छ ते ॥ प्रभाव छ-'इहामिगउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलया पउमलयभत्तिचित्ते खंभुग्गयवइरवेश्यापरिगायाभिरामे, विजाहरजमलजुअलजंतजुत्ते विव अच्चीसहरसमालिणीए, रूबगसहस्सकलिए, भिसमाणे, भिभिसमाणे, चक्खुल्लोअणलेसे, सुहफासे, सस्सिरीयरूवे, घंटावलिय महुरमणहरसरे, सुभे, कंते, दरिसणिज्जे निउणोवियमिसमिसे तमणिरयणघंटियाजालपरिक्खित्ते' से गधा पहानी व्याच्या प्रश्नीय सूत्रनी समाये स्थेस सुमपि व्यायामां मने अन्य सूत्र अन्धेमा ४२वामां मावेसी छे. 'तरण ते आभिओगा देवा अणेगखंभसय जाव पच्चप्पिणंति' मा प्रमाणे हिमारित्रामा 43 मास થયેલા તે આભિગિક દેવેએ હજારો સ્તંભેવાળા વગેરે વિશેષણેથી યુક્ત તે યાનવિમાનેને પિતાની વિક્રિયા શકિતથી નિષ્પન્ન કરીને તે કુમારિકાઓએ જે પ્રમાણે કરવાની ज० ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy