SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् ५४७ रावताद, भगवन्तस्तीर्थकराः समुत्पद्यन्ते तदाऽयं जन्ममहोत्सवः प्रवर्तते इति भावः, एकैकस्मिन्नित्यत्र च वीप्साकरणात् सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवो यथाकालमभिहित इति, अन्यथा चक्रवर्तिविजये इत्येतावन्मात्रोको अकर्मभूमिषु देवकुर्वादिषु सर्वत्र जिनजन्मसम्भवः स्यात् अतः एकैकस्मिनित्यत्र वीप्सोपादानं सङ्गच्छते । तत्र तीर्थकरजन्ममहोत्सवे अधोलोकवासिनीनाष्टानां दिवकुमारीणां स्वरूपमाह - ' तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं अहेलोगवत्थव्त्राओ अट्ठदिसाकुमारीओ महत्तरियाओ' तस्मिन् काले सम्भवज्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थारिकलक्षणे महाविदेहेषु चतुर्थारक प्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसदृश कालस्य वर्तमानत्वात् तस्मिन् समये सर्वत्रापि अर्द्धरात्रलक्षणे तीर्थकराणां हि मध्यरात्र एव जन्मसम्भवात् अधोलोकवास्तव्याः चतुर्णां गजदन्तानामधः समभूतलाम् नवयोजनरूपां तिर्यग्लोकव्यवस्थां विशुच्य प्रतिगजदन्तं द्विद्वि भावेन तत्र भवनेषु वसनशीलाः अष्टौ दिक्कुमार्यो दिक्कुमार - भवनपति जातीयाः, महत्तरिकाः स्वर्येषु प्रधानतरिकाः 'सएहिं सरहिं कूडेहिं' स्वकेषु स्वकेषु कूटेषु गजदन्तादि गिरिवर्तिषु, ' Reis Reft भवणेहि' स्वकेषु स्वकेषु भवनेषु भवनपतिदेवावासेषु 'सएहिं सरहिं पासायवडेंस एहिं' स्वकेषु स्वकेषु प्रासादावतंसकेषु प्रासादश्रेष्ठेषु स्वस्वकूटवर्त्ति क्रीडावासेषु कहते है 'जयाणं एक्कमेक्के चक्कवट्टि विजए' जब एक चक्रवर्ति द्वारा विजेतव्य क्षेत्र खण्डरूप भरत ऐरवत 'आदि क्षेत्रों में 'भगवंतो तित्थयरा समुप्पज्जंति' भगवन्त तीर्थकर उत्पन्न होते हैं । 'ते णं कालेणं तेगं समएणं अहे लोगवत्थवाओ अट्ठ दिसाकुमारीओ महत्तरिआओ' तब उस कालमें और उस समय में तृतीय चतुर्थ आरेमें एवं अर्धरात्रि के समय में तीर्थंकर भगवंतो के उत्पन्न होने पर अधोलोक मे रहनेवाली आठ दिक्कुमारी देवियां जो कि अपने वर्गकी देवियों में प्रधानतर होती हैं 'सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंस एहि पत्तेयं २ भरत, भैरवत माहि क्षेत्रोभां 'भगवंतो तित्थयश समुप्पज्जंति' भगवन्त तीर्थ ४२ उत्पन्न याय छे. 'तेणं कालेणं तेण समएणं अहे लोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओ' त्यारे ते કાળમાં અને તે સમયમાં તૃતીય-ચતુ આરામાં તેમજ અધ રાત્રિના સમયમાં તીથ કર ભગવન્તા ઉત્પન્ન થઈ જાય ત્યારે અધેાલેાકમાં રહેનારી આદિકુમારી દેવીએ કે જેએ પેાતાના वर्गनी हेवी मां प्रधानतर होय छे. 'सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासा य (१) यहां आदि शब्द से महाविदेह क्षेत्र लिया गया है इनमें बीस तीर्थंकर विद्यमान रहते हैं - महाविदेहों में सदा चौथा आरा रहता है । (૧) અહીં આદિ શબ્દથી મહાવિદેહ ક્ષેત્ર ગ્રહણ કરવામાં આવેલું છે. આ ક્ષેત્રમાં ૨૦ તીર્થંકરો વિદ્યમાન રહે છે. મહાવિદેહેામાં સર્વાંદા ચતુર્થ આરા રહે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy