SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्र सूत्रे च सप्तम्यर्थे तृतीया प्राकृतत्वात् 'पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं' प्रत्येक प्रत्येकं चतुभिः सामानिकानां दिक्कुमारी सदृशद्युति विभवादिकदेवानां सहस्त्रैः चतुः सहस्त्र संख्यकसामानिकदेवैरित्यर्थः 'चउहि महत्तरियाहिं सपरिवाराहि' चतसृभिः महत्तरिकाभिः दिक्कुमारिकातुल्यविभवाभिः सपरिवाराभिः स्वस्वपरिवारसहिताभिः 'सत्तहिं अणिएहिं' सप्तभिरनीकैः गजाश्वरथपदातिमहिषगन्धर्वनाटयरूपैः 'सत्तहिं अणिआहिवई हिं' सप्तभि अनीकाधिपतिभिः सोलसएहि आयरक्खदेवसाहस्सीहिं' षोडशभिरात्मरक्षकसदेवहौः षोडशसहस्रसंख्यकैः आत्मरक्षकदेवैरित्यर्थः 'अण्णेहिय बहूहिं भवणवइबाणमंतरेहिं देवेहिं देवीहिय सद्धिं संपरिवुडाभो' अन्यैश्च बहुभिः भवनपतिवानमन्तरैः देवैः देवीभिश्च सार्द्ध सम्परिवृताः संवेष्टिताः ननु कांसाचिद् दिक्कुमारीणां व्यक्ता स्थानाङ्गे पल्योपमस्थिते भणनात् समानजातीयत्वेन एतासामपि दिक्कुमारीणां तथाभूतायुषः सम्भाव्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानव्यन्तरजातीयपरिकरः कथं सङ्गतो भवति चेत् उच्यते, एतासां महर्दिकत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देन अत्र वनानामन्तरेषु चरन्ति ये ते वानमन्तरा इति यौगिकार्थव्युत्पादनेन भवनपतयोऽपि वानमन्तरशब्देन गृह्यन्ते उभयेषामपि प्रायो वनादिषु विहरशीलत्वात् 'महयाहयणगीयवाइय जाव भोगभोगाई भुंजमाणीओ विहरंति' महताऽहतनाटयगीतवादित यावत् भोगभोगान् भुञ्जानाः विहरन्ति, अत्र यावत्पदात् तन्त्रीतलताल तूर्य घनमृदङ्ग पटुप्रवादितरवेणेति ग्राह्यम्, तथा च महताऽहतनाटयगीतवादिततन्त्रीतलतालतूघनमृदङ्गपटुप्रवादितरवेण तत्र महता चउहिं सामाणियसाहस्सीहिं च उहिं महत्तरिआहिं सपरिवाराहिं' वे प्रत्येक अपने २ कटों में अपने अपने भवनों में अपने २ प्रासादावतंसको में चार हजार सामानिक देवो, चार सपरिवार महत्तरिकाओं 'सत्तहिं अणिएहि सात सेनाओं, 'सत्तहि अणीयाहिवई हिं' सात अनीकाधिपतियों, 'सोलसएहिं आयक्खदेवसाह स्सीहिं' सोलह हजार आत्मरक्षक देवों, एवं 'अण्णेहिं य बहूहिं भवणवइवाणमंतरेहिं देवेहिं देवीहिय सद्धिं संपेरिखुडाओ महयायणगीयवाइय जाव भोगभोगाई भुंजमाणीओ विहरंति' और भी दूसरे अनेक भवनपति एवं वानव्यन्तर देव एवं देवियों से संपरिवृत होती हुई नाटय गीत आदि की ध्वनियों एवं वडे सएहिं पत्तेयं २ चउहि सामाणिय साहस्सीहि चउहि महत्तरिआहिं सपरिवाराहि ते ४२ દરેક પિત–પિતાના ફૂટમાં, પિત–પિતાના ભવનમાં, પિત–પિતાને પ્રાસાદાવાંસકામાં, ચાર M२ सामानि हे, यार स५२वार भत्तरिमे। 'सत्तहि अणीयाहिवईहिं' सात सनाधिपतिया, 'सोलसएहिं आयक्खदेवसाहस्सीहि' से परमात्म २६४ हे। तमा 'अण्णेहि य बहूहिं भवणवइवाणमंतरेहिं देवेहि देवीहि य सद्धि संपरिवुडाओ महवा हय णगीय वाइय जाव भोगभोगाई भुजमाणीओ विहरति' मने मी ५ मन मननपति તેમજ વનવ્યંતર દેવ અને દેવીઓથી સંપરિવૃત્ત થઈને નાટ્ય, ગીત વગેરે વિનિએ તેમજ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy