SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५४६ जम्बूद्वीपप्रतिसूत्रे भिश्च सार्द्धं सपरिवृताः तानि दिव्यानि यानविमानानि दुरोहन्ति दुरुह्य सर्वद्धर्चा सर्वत्या घनमृदङ्गपणवप्रवादितश्वेण तथा उत्कृष्टया यावत् देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव तीर्थकरस्य जन्मभवनं तत्रैव उपागच्छन्ति उपागत्य भगवतस्तीर्थकस्य जन्मभवनं तैः दिव्यैः यानविमानैः त्रिः कृत्व आदक्षिणप्रदक्षिणं कुर्वन्ति कृला उत्तरपौरस्त्ये दिग्भागे ई पच्चतुरङ्गुलमसम्प्राप्तानि घरणितले तानि दिव्यानि यानविमानानि - स्थापयन्ति स्थापयिता प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः यावत्सार्द्धं संपरिवृताः दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहन्ति प्रत्यवरुह्य सर्व यावत् नादितेन यत्रैव भगवान् तीर्थकरस्तीर्थर माता च तत्रैव उपगच्छन्ति उपागत्य भगवन्तं तीर्थकरं तीर्थकरमातरं च त्रिः ः कृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कृत्वा प्रत्येकं प्रत्येकं करतलपरिगृहीतं दशनखं शिरसावत मस्तके अञ्जलिं कृत्वा एवमवादिषुः नमोऽस्तु ते रत्नकुक्षिधार के जगत्प्रदीपदीपिके सर्वजगन्मङ्गलस्य चक्षुषश्च मुक्तस्य सर्वजगज्जीववत्सलस्य हितकारकमार्गदेशक चक्र ऋद्धिविभु. प्रभुस्य जिनस्य ज्ञानिनः नायकस्य बुद्धस्य बोधकस्य सर्वलोकनाथस्य निममस्य प्रवरकुशलसमुद्भवस्य जात्या क्षत्रियस्य लोकोत्तमस्य यदसि जननी तत् धन्याऽसि, पुण्याऽसि कृतार्थाऽसि वयं खलु हे देवानुप्रिय ! अधोलोकवास्तव्या अष्टौ दिक्कुमारी महत्तरिका ः भगवतस्तीर्थकरस्य जन्ममहिमानम् करिष्यामः तत् खलु युष्माभिर्न भेतव्यम् इति कृत्वा उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति अपक्रम्य वैक्रियसमुदघातेन समबध्नन्ति समवहत्य सङ्ख्यातानि योजनानि दण्डं निसृजन्ति तद्यथा रत्नानां यावत् संवर्त्तकवातान् विकुर्वन्ति विकुर्व्य तेन शिवेन मृदुकेन मारुतेन अनुद्धृतेन भूमितल विमलकरणेन मनोहरेण सर्वर्तुक सुरभिकुसुमगन्धानुवासि तेन पिण्डिमनिहरिमेण गन्धोद्धुरेण तिर्यक् प्रवातेन भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्तात् योजनप रिमण्डलम् स यथानामकः कर्म कारदारकः स्यात् यावत् तथैव यत् तत्र तृणं वा पत्र वा कावा कचवरं वा अशुचि अचोक्षम् पूतिकम् दुरभिगन्धं तत्सर्वम् आधूय आय एकाते एडयन्ति एडयित्वा यत्रैव भगवान् तीर्थकर स्तीर्थकरमाता च तत्रैव उपागच्छन्ति उपागत्य भगवतीर्थकरस्य तीर्थकरमातुच अदरसामन्ते आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति ॥ सू० १ || टीका - "जया णं" इत्यादि । 'जया णं एक्कमे के चक्कवट्टिविजये भगवंतो तित्रा समुपज्जंति' यदा खलु यस्मिन् काले किल एकैकस्मिन् चक्रवर्त्ति विजये क्षेत्रखण्डे भरतेपंचम वक्षस्कार का कथन प्रारंभ 'जया णं एक्मेक्के चक्कवट्टि विजए-' इत्यादि इस सूत्र द्वारा सूत्रकार जिनेन्द्र देव के जन्माभिषेक का वर्णन करते हुए પાંચમા વક્ષસ્કારના પ્રારંભ- 'जया णं एक्कमेक्के चक्कवट्टि विजए' इत्यादि ટીકા-આ સૂત્ર વધુ સૂત્રકાર જિનેન્દ્ર દેવના જન્માભિષેકનુ વર્ણન કરતાં કહે છે 'जया णं एक्कमेक्के चक्कवट्टिविजए' यवर्ती द्वारा विद्वेतव्य क्षेत्र अउ ३५ रे - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy