SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् निसरंति, तं जहा रयणाणं जाव संवट्टगवाए विउव्वंति विउवित्ता तेणं सिवेगं मउएणं मारुएणं अणु एणं भूमितलविमलकरणेणं मणहरेणं सम्वोउ अ सुरहिकुसुमगंधाणुवासिएणं पिंडिमणिहारिमेणं गंधु एणं तिरिकं पनाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोयणपरिमंडलं से जहा णामए कम्मगरदारए सिआ जाव तहेव जं तत्थ तणं वा पत्तं वा कटुं वा कथवरं वा असुइमचोक्खं पूइअं दुब्भिगंधं तं सवं आहुणिअ एगंते ऐडंति एडित्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति उवागच्छित्ता भगवओ तित्थयरस्स तित्थयरमायाए य अदूरसामंते आगायमाणीओ परिगायमाणोओ चिट्ठति ॥सू०१॥ ___ छाया-यदा खलु एकैकस्मिन् चक्रवत्तिविनये भगवन्तस्तीर्थकराः समुत्पद्यन्ते तेन समयेन अधोलोकवास्तव्याः अष्टौ दिक्कुमार्यों महत्तरिकाः स्वकैः स्वकैः कूटैः स्वकैः स्वकैः भवनैः स्वकैःस्वकैःप्रासादावतंसकैःप्रत्येक प्रत्येकं चतुर्भिः सामानिकसहस्रः चतसृभिः महातरिकाभिः सपरिवाराभिः सप्तभिः अनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षक देवसहस्रैः अन्वैश्व बहुभिः भवनपतिवानमन्तरैः देवैः देवी भिश्च सार्द्ध संपरिवृत्ताः महताहतनाटयगीतवादित यावत् भोग भोगानि भुञ्जानो विहरन्ति तद्यथा 'भोगंकरा १ भोगवती २ सुभोगा ३ भोगमालिनी ४।। तोयधरा ५ विचित्राच ६ पुष्पमाला ६ अनिन्दिता ८॥१॥ ततः खलु तासाम् अधोलोकवास्तव्यानाम् अष्टानां दिक्कुमारीणां महत्तरिकाणां प्रत्येक प्रत्येकम् आसनानि प्रचलन्ति । ततः खलु ता अधोलोकवास्तव्या अष्टौ दिक्कुमार्यों महतरिकाः प्रत्येकं प्रत्येकमासनानि चलितानि पश्यन्ति दृष्ट्वा अवधि प्रयुञ्जन्ति प्रयुज्य भगवन्तं तीर्थकरम् अवधिना आभोगयन्ति आभोग्य अन्यमन्यं शब्दयित्वा एवमवादिषुः उत्पन्नः खलु भो ! जम्बूद्वीपे द्वीपे भगवांस्तीर्थकरः तज्जीतमेतत् अतीतप्रत्युत्पन्नानागतानाम् अधोलोकवास्तव्यानाम् अष्टानां दिक्कुमारी महत्तरिकाणां भगवतस्तीर्थंकरस्य जन्ममहिमानं कर्तुम् । तद् गच्छामः खलु वयमपि भगवतो जन्ममहिमानं कुर्म इति कृखा एवं वदन्ति उदिखा प्रत्येक प्रत्येकमाभियोगिकान् देवान् शब्दयन्ति शब्दयित्वा एवमवादिषुः-क्षिप्रमेव भो देवाणुप्रियाः! अनेकस्तम्भशतसन्निविष्टानि लीलास्थिशालभञ्जिकाकानि, एवं विमानवर्णको भणितव्यो यावत् योजन विस्तीर्णानि दिव्यानि यानविमानानि विकुर्वत विकुर्व्य एतामाज्ञप्तिका प्रत्यर्पयत इति । ततः खलु ते भाभियोगिका देवाः अनेकस्तम्भशत यावत् प्रत्यर्पयन्ति । ततः खलु ता अधोलोकवास्तव्या अष्टौ दिक्कुमारी महत्तरिकाः हृष्टतुष्ट • प्रत्येकं प्रत्येकं सामानिकसहस्रः चतमृभिः महत्तरिकाभिः याबद् अन्यैः बहुभिर्देवैर्देवी ज०६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy