________________
_ जम्बूद्वीपप्रज्ञप्तिसूर विउव्वित्ता एयमाणत्तियं पञ्चपिणह त्ति । तएणं ते आभिओगा देवा अणेग खम्भसय जाव पञ्चप्पिनति, तएणं ताओ अहेलोगवत्थवाओ अट्टदिसाकुमारी महत्तरिआओ हट्टतुट्ट० पत्तेयं पत्तेयं चउहिं सामाणिअ. साहस्सीहिं. चउहि महत्तरिाहिं जाव अण्णेहिं बहहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ ते. दिवे जाणविमाणे दुरूहंति दुरूहित्ता सव्वड्ढीए सबजुईए घणमुइंगपणपाइअरवेणं ताए उकिटाए जाव देव मईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति उवागच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं जाणविमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेंति करिता उत्तरपुरस्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणियले ते दिवे जाणविमाणे ठविति ठवित्ता पत्तेयं पत्तेयं चउहिं सामाणिअसहस्सेहिं जाव सद्धिं संपरिखुडाओ दिव्वेहितो जाणविमाणेहिंतो पच्चोरुहंति पञ्चोरुहिता सब्बद्धीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिण पयाहिणं करेंति करित्तापत्तेयं पतेयं करयलपरिग्यहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोत्थुः ते रयणकुच्छिधारिए जगप्पईवदाईए सव्वजगमंगलस्स चक्खुपणो य मुत्तस्स सम्बजगजीववच्छलस्स हियकारगमग्गदेसियपाणिद्धि विभुप्पभुस्त जिणस्स गाणिस्स नायगस्त बुहस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुन्भवस्स जाईए खत्तिअस्स से लोगुत्तमस्त जणणी धण्णासि तं पुण्णासि कयथासि अम्हेणं देवाणुप्पिए! अहे लोगवत्थचाओ अट्ठ दिसाकुमारी महत्तरिआओ भगवओ तित्थगरस्त जम्मणमहिमं करिस्सामो तण्णं तुब्भेहिं ण भाइव्वं इति कटु उत्तरपुरस्थिमं दिसीभागं अवकमंति अवकमित्ता वेडक्लिअसमुग्घाएणं समोहणंति सम्मोहणित्ता संखिजाई जोयणाई दंड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org