________________
प्रकाशिका टीका-चतुर्थवझस्कारः सू. ४४ जिनजन्माभिषेकवर्णनम्
पञ्चमवक्षस्कार प्रारभ्यते सम्प्रति यदुक्तं पाण्डुकम्बलाशिलादौ सिंहासनवर्णनाधिकारे 'अत्र जिना अभिपिच्यन्ते' तत् सिंहावलोकनन्यायेन अनुस्मरन् ज़िनामाभिषेकोत्सववर्णनाथ प्रस्तावना सूत्रमाह"जयाणं" इत्यादि।
मूलम्-जया णं एक्कमेक्के चक्कट्टिविजए भगवतो तित्थयरा समुप्पज्जंति, तेणं कालेणं तेणं सभएणं अहे लोगवथवाओ अट्ट दिसा कुमारीओ महत्तरिआओ सएहिं सएहिं कूडे हिं सएहिं सएहिं भवणेहि सएहि२ पासायवडे सएहिं, पत्तेयं पत्तेयं चउहि सामाणिअसाहस्सीहिं चउहि महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तएहिं अणिआहिवईहिं सोलसएहिं आयरक्खदेवसाहस्तीहिं अण्णेहिय बहूहि भवणवइवाणमंतरेहिं देवेहिं देवीहि य सद्धिं संपरिबुडाओ महयाहयणगीयवाइय जाव भोगभोगाइं भुंजमाणीओ विहरंति, तं जहा
भोगंकरा १ भोगवई २ सुभोगा ३ भोगमालिनी । तोयधारा ५ विचित्ता य ६ पुप्फमाला ७ अणिदिया ८॥१॥
तएणं तासिं अहेलोगवत्थव्वाणं अटण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्तेयं आसणाई चलंति, तएणं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीओ महत्तरिआओ पत्तेयं पत्तेयं आसणाई चलिआई पासंति पासित्ता ओहिं पति पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति आभोएत्ता अण्णमण्णं सदावेंति सदावित्ता एवं वयासीउप्पण्णे खलु भो ! जम्बुद्दीवे दीवे भयवं ! तित्थयरे तं जीयमेअंतीअपच्चुप्पण्णमणागयाणं अहेलोगवत्थव्वाणं अटण्हं दिसाकुमारी महत्तरिआणं भगवओ तित्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हे वि भगवओ जम्भणमहिमं करेमो तिकट्ठ एवं वयंति, वइत्ता पत्तेयं पत्तेयं आभिओगिए देवे सदावेति सदाक्त्तिा एवं वयासी-खिप्पा. मेव भो देवाणुप्पिया ! अणेगखम्भसयसण्णिविट्रे लीलट्रिअ० एवं विमाणवण्णओ भाणियवो जाव जोयणविच्छिपणे दिव्वे जाणविमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org