SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ प्रकाकाशि टीका-चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्ष निरूपणम् मलवणसमुदस्स' पश्चिमलवणसमुद्रस्य 'पुरत्थिमेणं' पौरस्त्येन-पूर्वदिशि 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'एरावए गाम' ऐरावतं नाम 'वासे' वर्ष 'पण्णत्ते' प्रज्ञप्तम्, तच्च कीदृशम्-इत्याह-'खाणुबहुले' स्थाणुबहुलं कीलबहुलं 'कंटकबहुले' कण्टकबहुलम् ‘एवं' एवम् अनेन प्रकारेण 'जा चेव' यैव 'भरहस्स वत्तव्यया' भरतस्य वक्तव्यता 'सेव' सैर वक्तव्यताऽस्यापि वर्षस्य 'सव्वा' सर्वा, नतु शाटयेकदेशे दग्धे सर्वाशाटी दग्धेत्यादौ सर्वशब्दस्यावयवेऽपि व्यवहारस्य दर्शनादेकांशतोऽपि भरतवक्तव्यता गृह्यतेत्यत आह-'निरवसेसा' निरवशेषा-अवशेषांशरहिता वक्तव्यता 'णेयव्या' नेतव्या-बोधविषयतां प्रापणीया बोध्येत्यर्थः, सा च वक्तव्यता कथम्भूता? इत्याह-'सओअवणा' ससाधना-पट् खण्डैरावतक्षेत्रसाधनारहिता, तथा 'सणिक्खमणा' सनिष्क्रमणा-परिव्रज्याग्रहणकल्याणकवर्णकसहिता, तस्यां सत्यामपि विशेष प्रदर्शयितुमाह-'णवरं' नवरं-केवलम् ‘एरावो चक्कट्टी' ऐरावतः-ऐरावतनामकः चक्रवती भरते भरतचक्रवर्तिवदत्र भणितव्यः तस्य भरतचक्रवर्तिन इव दिग्विजयप्रयाणादिकं वक्तव्यम् तेनैरावतस्वामिकबादस्यैरावतमित्येवं नामोच्यते, यद्वाकहते हैं-'गोयमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुहस्स दक्खिणेणं पुरस्थिम लवणसमुहस्स पच्चस्थिमेणं पच्चस्थिमलवणसमुद्दस्स पुरथिमेणं एस्थ णं जंबुद्दीबे दीवे एरावए णामं वासे पण्णत्ते' हे गौतम ! शिखरी वर्षधर पर्वत की उत्तरदिशा में, तथा उत्तरदिग्वर्ती लवणसमुद्र की दक्षिण दिशा में, पूर्व दिग्वर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवणसमुद्र की पूर्वदिशा में इस जम्बूद्वीप नामके द्वीप में एरावत नामका क्षेत्र कहा गया है, यह क्षेत्र 'खाणुबहुले एवं जच्चेय भरहस्स वत्तव्यया सच्चेव सव्वा निरसेसा णेयव्वा' स्थाणुबहुलहै, कंटकबहल है, इस तरह की जो वक्तव्यता पहिले भरत क्षेत्र के वर्णन प्रकरण में कही जी चुकी है वही सब वक्तव्यता पूर्ण रूप से यहां पर भी जाननी चाहिये क्यों कि भरत क्षेत्र का वर्णन एकसा है 'सओअवणा सणिक्खमणा सपरिनिव्वाणा णवरं एरावओ चक्कवट्टी एरावओ देवो, से तेणटेणं एरावएवासे २' भरत क्षेत्र प्रभु के छ. 'गोयमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुदस्स दक्खिणेणं पुरथिमलवण. समुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे एरावए णाम पासे पण्णत्ते' हे गौतम ! शिमरी १५२ ५५ तनी उत्तर दिशाम तथा उत्तर हिवती લવણ સમુદ્રની દક્ષિણ દિશામાં, પૂર્વ દિગ્વતી લવણ સમુદ્રની પશ્ચિમ દિશામાં તેમજ પશ્ચિમ દિગ્વતી લવ સમુદ્રની પૂર્વ દિશામાં આ જંબુદ્વિપ નામક દ્વીપમાં ચરવત નામક ક્ષેત્ર मोक्ष छ. म 'खाणुबहुले कटकबहुले एवं जच्चेव भरहस्त वत्तचया सच्चे सव्वा निरवसेसा णेयव्या' २था मर्डर छे. ४८४ मत छ. से प्रमाणे रे पातयता ५वे ભરત ક્ષેત્રના વર્ણન પ્રકરણમાં કહેવામાં આવેલી છે, તે પ્રમાણે જ બધી વક્તવ્યતા પૂર્ણ રૂપમાં અહીં પણ જાણી લેવી જોઈએ. કેમકે ભરતક્ષેત્ર અને એરવત ક્ષેત્રનું વર્ણન એક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy