________________
५४०
___ जम्बूद्वीपप्रज्ञप्तिसूत्र यानि-सर्वात्मना-रत्नमयानि सन्तीति तद्योगादयं शिखरीत्येवमुच्यते, एतेनान्यवर्षधरपर्वतो. व्यावृत्तिरस्य कृता अन्यथाऽन्येषामपि कूटवत्त्वेन शिखरिपदेन व्यवहारः स्यादिति, यद्वा "सिहरी य इत्थदेवे' शिखरी-शिखरिनामा च अत्र-अस्मिन् शिखरिणि पर्वते देवः-अधिपः 'जाव परिवसई' यावत् परिवसति अत्र-यावत्पदेन-महद्धिकादिपल्योपमस्थितिकपर्यन्तपदानामष्टसूत्रोक्तानां सङ्ग्रहो बोध्यः, एतादृशो देवः परिवसति तेन तत्स्वामिकखाच्छिखरीस्येवं स उच्यते तदाह-'से तेणढणं.' एतेनार्थेन इत्यादि प्राग्वत् । अथ सप्तमवर्षे वर्णयितुमुपक्रमते-'कहि णं भंते !' इत्यादि-क खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'परावए णामं' ऐरावतं नाम 'वासे' वर्ष 'पण्णत्ते ?' प्रज्ञप्तम् ? इति प्रश्नस्य भगवानुत्तरमाह'गोयमा' गौतम ! 'सिहरिस्स' शिखरिणः-अनन्तरोक्तस्य वर्षधरपर्वतस्य 'उत्तरेणं' उत्तरेणउत्तरदिशि 'उत्तरलवणसमुदस्स' उत्तरलवणसमुद्रस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि 'पुरथिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य 'पञ्चत्थिमेण' पशिमेन-पश्चिमदिशि 'पञ्चत्थि'गोयमा! सिहरिम्मि वासहरपव्वए कूडा सिहरिसंठाणसंठिया सव्वरयणा. मया सिहरीय इत्थ देवे बहवे जाव परिवसई' हे गौतम ! इस शिखरी नामके वर्षधर पर्वत पर सिद्धायतन आदि के अतिरिक्त और भी अनेक वृक्षो के आकार जैसे कट है ये कूट सर्वात्मना रत्नमय हैं । इस कारण "शिखरी" ऐसा इनका नाम पड़ा है इस कथन से अन्य वर्षधर पर्वतों से इसकी भिन्नता प्रकट की गई है नहीं तो कटवत्व होने से अन्य पर्वतों में भी शिखरी पद वाच्यता आ जाती यद्वा शिखरी नामका देव यहाँ रहता है यह देव महद्धिक आदि विशेषणों वाला है तथा इसकी आयु एक पल्योपम की है अष्टम सूत्र से यहां पर महर्द्धिक और पल्योपम के भीतर के विशेषणों का संग्रह हुआ जान लेना चाहिये इन्हीं कारणों को लेकर हे गौतम ! इसका ऐसा नाम कहा गया है।
कहिणं भंते ! जंबुद्दीवे दीवे एरावए णामं वासे पण्णत्ते' हे भदन्त ! जंबूद्वीप नाम के द्वीप में ऐरावत नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु सिहरिसंठाणसंठिया सव्वरयणामया सिहरी अ इत्थ देवे बहवे जाव परिवसई' गौतम! આ શિખરી નામક વર્ષધર પર્વત ઉપર સિદ્ધાયતન વગેરે સિવાય અન્ય કેટલાક વૃક્ષેના આકાર જેવા કુટે છે. સર્વાતમના રનમય છે. એથી એનું નામ “શિખરી એવું પડ્યું છે. આ કથનથી અન્ય વર્ષધર પર્વતેથી એની ભિન્નતા પ્રકટ કરવામાં આવેલી છે. નહિંતર કટત્વ હોવાથી અન્ય પર્વતેમાં પણ શિખરી પ વાગ્યતા આવી જતી. અથવા શિખરી નામક દેવ અહીં રહે છે. આ દેવ મહદ્ધિક વગેરે વિશેષણ વાળે છે તથા એનું આયુષ્ય એક પલ્યોપમ જેટલું છે. અષ્ટમ સૂત્રમાંથી અહીં મહદ્ધિક અને પોપમની મધ્યમાં આવેલા વિશેષણેને સંગ્રહ જાણ જોઈએ. એ બધાં કારણોને લીધે એનું નામ “શિખરી
४पामा मासु छ. 'कहि णं भंते ! जंबुद्दीवे दीवे एरावए णामं वासे पण्णत्ते' मत! આ જ બુદ્વીપ નામક દ્વીપમાં ઐરાવત નામક ક્ષેત્ર કયા સ્થળે આવેલું છે? એના જવાબમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org