________________
५३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
नदी 'पच्चत्थिमेणं' पश्चिमेन - पश्चिमदिशि 'रत्तवई' रक्तवती नाम नदी प्रवहति 'अवसिद्ध ' अवशिष्टं विष्कम्भायामनदीपरिवारादि 'तं चेव' तदेव गङ्गासिन्धु महानदी प्रकरणोक्तमेव सर्वम् 'अवशेषं भणितव्यमिति' अथैतद्वर्तिकूटानि वर्णयितुमुपक्रमते - 'सिहरिम्मि णं भंते !" इत्यादि शिखरिणि प्रावर्णितस्वरूपे 'वासहरपव्वए' वर्षधरपर्वते खलु भदन्त ! 'क' कति किम्प्रमाणानि ' कूडा ' कूटानि 'पण्णत्ता' प्रज्ञप्तानि ?, इति प्रश्नस्य भगवानुत्तरमाह - 'गोयमा !" गौतम ! 'इकारस' एकादश 'कूडा' कूटानि 'पण्णत्ता' प्रज्ञप्तानि 'तं जहा ' तद्यथा - 'सिद्धाययणकूडे' सिद्धायतनकूटम् इदं पूर्वस्यां दिशि वर्तते १ ततः क्रमेण 'सिहरिकूडे ' शिखरिकूटं शिखरिवर्षपर्वनाम्ना प्रसिद्धं कूटम् २, 'हेरण्णवयकूडे ' हैरण्यवतकूटं हैरण्यवत क्षेत्र देवकूटम् ३, ‘सुवण्णकूलाकूडे' सुवर्णकूळा कूटं - सुवर्णकूलानदी देवी कूटम् ४, 'मुरादेवीकूडे' सुरादेवीकूटं सुरादेवी दिक्कुमारीकूटम् ५, 'रचाकुडे' रक्तकूट - रक्तावर्तनकूटम् ६, 'लच्छीकूडे ' लक्ष्मीकूटं - पुण्डरीकहूददेवीकूटम् ७, 'रत्तवईकूडे' रक्तवती कूटं - रक्तवती नदी परावर्तनकूटम् ८,
लवणसमुद्र में और पश्चिमदिशा की ओर बहनेवाली महानदी पश्चिम लवणसमुद्र में मिलती है ऐसा जानना चाहिये 'अवसेसं' इनका विष्कम्भ और आयामादि का परिमाण कथन तथा नदी परिवार आदि का कथन 'तं चेव' गंगा सिन्धु महानदी के प्रकरण में जैसा कहा गया है वैसा ही है 'सिहरस्मि णं भंते ! वासहरपव्वए कह कूडा पण्णत्ता' हे भदन्त ! इस शिखरी नामके वर्षधर पर्वत पर कितने कूट कहे गये हैं ? उत्तर में प्रभु कहते हैं- 'गोयमा ! इक्कारस कूडा पण्णत्ता' हे गौतम! इस शिखरी नामके वर्ष घर पर्वत पर ११ कूट कहे गये हैं । 'तं जहा' उनके नाम इस प्रकार से हैं 'सिद्धाययणकूडे सिहरिकूडे हेरण्णवयकूडे, सुवण्णकुलाकडे, सुरादेवीकूडे, रत्ताकूडे, लच्छीकूडे, रक्तवईकूडे इलादेवीकूडे, एरवयकडे, तिगिच्छिकूडे सिद्धायतनकूट १, शिखरिकूट २ हैरण्यवतकूट ३,
પૂર્વ દિશા તરફ પ્રવાહિત થનારી મહા નદી પૂ`લવણુસમુદ્રમાં અને પશ્ચિમ દિશા તરફ वडेनारी भहानही पश्चिभवसमुद्रमा प्रवेशे छे. खेम लाएगी सेवु' लेखे 'अव से सं ' એમના વિભ અને આયામાદ્ધિ પરિમાણુ વિશેનું શેષ થન તથા નદી પરિવાર વગેરેથી स ंणद्ध ४थन 'तं चेव' गंगा-सिन्धु महानहीना अरमां ने प्रमाणे उडेवामां आवे छे, थे प्रभावे छे. 'सिहरम्मि णं भंते! वासरपव्वए कइ कूडा पण्णत्ता' हे भरन्त ! શિખરી નામક વ`ધર પર્વાંત ઉપર કેટલા ફૂટ કહેવામાં આવ્યા છે ? જવાબમાં પ્રભુ કહે છે કે 'गोयमा ! इकारस कूडा पण्णत्ता' हे गौतम! मी शिमरी नाम वर्षधर पर्वत ७५२ ११ झूटो आसा छे. 'तं जहा' ते टीना नाम मा प्रभा - 'सिद्धाययणकूडे, सिहरिकूडे, हे रण्णवयकूडे, सुवण्णकूलाकूडे, सुरा देवी कूडे, रत्ताकूडे, लच्छी कूडे, रत्तवई कूडे, इल | देवी कुडे, एरवयकूडे, तिगिच्छकूडे' सिद्धायतन छूट १, शिरि यवत छूट 3, सुवार्थ सा
२,
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org