________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे उत्तरेण-उत्तरदिशि ‘एरावयस्स' ऐरावतस्य वक्ष्यमाणस्य सप्तमवर्षस्य 'दाहिणेणं' दक्षिणेनदक्षिणदिशि 'पुरस्थिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य-पूर्व दिग्वतिलवणसमुद्रस्य 'पञ्चस्थिमेणं' पश्चिमेन-पश्चिमदिशि 'पच्चस्थिमलवणसमुदस्स' पश्चिमलवणसमुद्रस्स 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि ‘एवं' एवम्-पूर्वोक्ताभिलापानुसारेण 'जहचेव' यथैव येनैव प्रकारेण 'चुल्लहिमवंतो' क्षुद्रहिमवान् प्रथमवर्षधरपर्वतो वर्णितः 'तहचेव' तथैव तेनैव प्रकारेण 'सिहरीवि' शिखर्यपि षष्ठो वर्षधरभृधरो वर्णनीयः ।। __अथात्र क्षुद्रहिमवदपेक्षया कंचिद्विशेष प्रदर्शयितुमाह-'णवरं' नवरं-केवलं 'जीवा' जीवा धनुः प्रत्यश्चाकारप्रदेशः 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'धणुं उत्तरेणं' धनु:-धनुष्पृष्ठम् उत्तरेण-उत्तरदिशि प्रज्ञप्तम् 'अवसिटुं' अवशिष्टं शेषं विष्कम्भायामादिकं 'तं चेव तदेव क्षुद्रहिमवत्प्रकरणोक्तमेव बोध्यम्, तथा 'पुंडरीए दहे' पुण्डरीको हृदः, ततो निर्गता 'सुवण्णकूला महाणई' सुवर्णकूला नाम महानदी 'दाहिणेणं' दक्षिणेन दक्षिणतोरणेन प्रवहन्ती रेणं एरावयस्स दाहिणेणं पुरत्थिमलवणसमुदस्स पच्चस्थिमेणं, पच्चत्थिमलवण. समुद्दस्त पुरथिमेणं एवं जह चेव चुल्लहिमवंतो तहचेव सिहरीवि णवरं जीवा दाहिणेणं धणु उत्तरेणं अवसिटं तं चेव' हे गौतम ! हैरण्यवत क्षेत्र की उत्तरदिशा में तथा ऐरावत क्षेत्र की दक्षिण दिशा में, पूर्व दिग्वर्ती लवर्णसमुद्र की पश्चिमदिशा में, और पश्चिमदिग्वर्ती लवणसमुद्र की पूर्वदिशा में क्षुल्ल-क्षुद्रहिमवान् प्रथम वर्षधर पर्वत के जैसा यह छठा शिखरी वर्षधर पर्वत कहा गया है शिखरी पर्वत का वर्णन जैसा प्रथम क्षुद्रहिमवान् पर्वत का वर्णन पहिले किया गया है वैसा ही है 'णवरं' परन्तु 'जीवा दाहिणेणं धणु उत्तरेणं अवसिढे तं चेव' इस कथन के अनुसार इसकी जीवा दक्षिण दिशा में है और धनुष्पृष्ठ उत्तरदिशा में है, बाकी का और सब आयामविष्कम्भादि का कथन प्रथम वर्षधर पर्वत के जैसा ही है 'पुंडरीएदहे, सुवण्णकूला महाणई, दाहिणेणं णेयव्वा' इसके ऊपर पुंडरीक नामका हूद है इसके दक्षिण तोरण द्वार से सुवर्णकूला नामकी पच्चत्थिमलवणसमुदस्स पुरात्थिमेणं एवं जहचेव चुल्लहिमवंतो तहचेव सिहरीव णवरं जीवा दाहिणेणं धणु उत्तरेणं अवसिद्ध तं चेव' गौतम! ९२९यत क्षेत्रमा उत्तर शिम तथा અરવત ક્ષેત્રની દક્ષિણ દિશામાં પૂર્વ દિગ્ગત લવણસમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિવતી લવણ સમુદ્રની પૂર્વ દિશામાં ક્ષુલ્લ–શુદ્ર-હિમવાનું પ્રથમ વર્ષઘર પર્વત જે આ છઠે શિખરી વર્ષધર પર્વત કહેવામાં આવેલ છે. જે પ્રમાણે પ્રથમ ક્ષુદ્ર હિંમવાન પર્વતનું વર્ણન પહેલાં કરવામાં આવેલું છે, તેવું જ વર્ણન શિખરી પર્વતનું પણ समा . 'णवरं' ५२'तु. 'जीवा दाहिणेणं धणु उत्तरेणं अवसिटुं तं चेव' 'मा 'કથન મુજબ એની જીવા દક્ષિણ દિશામાં છે અને ધનુપૃષ્ઠ ઉત્તર દિશામાં છે. શેષ બધું मायाम-वि०४ वगेश्थी समई ४थन प्रथम वर्षधर ५त ने छे. 'पुंडरीए दहे, सुवण्णकूला महाणई, दाहिणेणं णेयव्वा' सनी ५२ री नामे छे. सेना इक्षिण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org