________________
RAMASUDAMAD
.
..
....
..
.
५३४
जम्बूद्वीपप्रज्ञप्तिसूत्र त्पर्यायः तेन अनन्तरोक्तेन अर्थेन कारणेन एवमुच्यते-माल्यवत्पर्याय इति, अस्य 'रायहाणी' राजधानी 'उत्तरेणंति' उत्तरदिशि इति बोध्यम्, अथ हैरण्यवतनामार्थं प्रकाशयितुमुपक्रमते'से केणटेणं भंते ! इत्यादि-अथ हैरण्यक्तस्वरूपनिरूपणानन्तरं केन अर्थेन-हेतुना भदन्त ! 'एवं' वुच्चइ' एवमुच्यते 'हेरण्णवए वासे २ ?' हैरण्यवतं वर्षम् २१, इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !' गौतम ! 'हेरण्णवए णं वासे हैरण्यवतं खलु वर्ष क्षेत्रम् 'रुप्पी सिहरी हिं' रुक्मि शिखरिभ्यां 'वासहरपधएहि वर्षधरपर्वताभ्यां 'दुहओ' द्विधातः उभयोर्दक्षिणोत्तरपार्श्वयोः 'समवगूढे' समाश्लिष्टं-कृतसीमाकमित्यर्थः, तदुभयसमालिष्टत्वादस्य हैरण्यवतमिति नाम पदहियते, तथाहि हिरण्यपदेन स्वर्णरूप्योभये गृह्येते तदस्त्यनयोरिति हिरण्यवन्तो रुक्मि शिखरिणी, तयोरिदं हैरण्यवतं रूप्यस्वर्णमयरुक्मिशिखरिसम्बन्धि एवं तयोर्योगातू हैरण्यवतमिति नाम बोध्यम् यद्वा 'गिच्वं नित्यं' 'हिरण्णं' हिरण्यं 'मुंचई' मुञ्चति त्यजति ‘णिच्चं' नित्यं हिरणं' हिरण्यं पगासई' प्रकाशयति-तत्रतत्र प्रदेशे ऐसा कहा गया है 'रायहाणी उत्तरेणंति' इस देवकी राजधानी इस पर्वत की उत्तरदिशा में है । ‘से केणढे णं भंते ! एवं वुच्चह हेरण्णवएवासे २' अब गौतमने प्रभु से ऐसा पूछा है-हे भदन्त ! आपने किस कारण को लेकर हैरण्यवत क्षेत्र ऐसा नाम कहा है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! हेरण्णवए णं वासे रूप्पीसिहरीहिं वासहरपव्वएहिं दुहओ समवगूढे णिच्चं हिरणं दलइ णिच्चं हिरणं मुंचइ, णिच्चं हिरणं पगासह, हेरण्णवए अ इत्थ देवे परिवसइ से एए णटेणं ति' हे गौतम ! हैरण्यवत क्षेत्र, दक्षिण और उत्तर पार्वभागों में रूक्मी और शिखरी इन दो वर्षधर पर्वतों से घिरा हुआ है-इसी कारण इसका नाम हैरण्यवत क्षेत्र हुआ है तात्पर्य एसा है-हिरण्य पद स्वर्ण और रूपय इन दोनों का ग्राहक होता है अतः रूममी और शिखरी इन दोनों वर्षधर पर्वतों का यहां इस पद से ग्रहण हो जाता है इसी कारण इसका नाम हैरण्यवत क्षेत्रऐसा रेणंति' । हवनी धानी मा पतनी उत्तर दिशामा आवसी छे. 'से केण्ट्रेणं भंते ! एवं वुच्चइ हेरण्णवए वासे २'वे गौतमे प्रभुने २ जतने! प्रश्न या छ नत ! આપશ્રીએ શા કારણથી હૈમવંત ક્ષેત્ર એવું નામ કહ્યું છે? એના જવાબમાં પ્રભુ કહે છે 'गोयमा ! हेरण्णवए णं बासे रुप्पी सिहरीहिं वासहरपब्बएहिं दुहओ समवगूढे णिच्चं हिरणं दलइ णिच्चं हिरणं मुंचइ, णिच्चं हिरण्णं पगासइ, हेरण्णवए अ इत्थ देवे परिवसइ से एएणदेणं ति' गौतम ! २९यवत क्षेत्र हक्षिय भने उत्तर लागीमा २५भी मने शिमरी એ બે વર્ષધર પર્વતથી આવૃત છે. એ કારણથી જ એનું નામ હૈરણ્યવત ક્ષેત્ર એવું પ્રસિદ્ધ થયું છે. તાત્પર્ય આ પ્રમાણે છે કે હિરણ્ય પદ સ્વર્ણ અને રુખ્ય એ અને અને વાચક છે. એથી અફમી અને શિખરી એ બન્ને વર્ષધર પર્વતનું અહીં આ પદથી ગ્રહણ થઈ જાય છે. આ કારણથી જ એનું નામ હૈરણ્યવત ક્ષેત્ર એવું કહેવામાં આવેલું છે. કેમકે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org