SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्ष निरूपणम् ५३३ देशभागे 'मालवंत परियाए ' माल्यवत्पर्याय: 'णा' नाम 'वट्टवेयद्धे' वृत्तवैताढ्यः पर्वतः 'पण्णत्ते' प्रज्ञसः, अस्य वर्णनेऽनुसरणीयपर्वतमाह - ' जहचेव सदावई' यथैव येनैव प्रकारेण शब्दापाती वृत्तवैतादयपर्वतो वर्णितः 'तहचेव' तथैव तेनैव प्रकारेण 'मालवंत - परियार वि' माल्यवत्र्यायोऽपि वृत्तवैतादयपर्वतो वर्णनीयः, अथास्य शब्दापातिवृत्तवैताढ्यपर्वतापेक्षया नामार्थे विशेषं प्रदर्शयितुमाह- 'अट्ठो' अर्थः माल्यवत्पर्यायेतिनामार्थ:तत्कारणं हि 'उप्पलाई उत्पलानि चन्द्रविकाशीनि कमलानि 'पउमाई' पद्मानि - सूर्य विकाशीनि कमलानि इदमुपलक्षणं तेन कुमुदन लिन सुभगसौगन्धिकपुण्डरीकमहापुण्डरीक शंतपत्रसहस्रपत्रशतसहस्रपत्राण्यपि ग्राह्याणि तानि कीदृशानि इत्याह- 'मालवंत पभाई' माल्यवत्प्रभाणि - माल्यवत्पर्वताकाराणि 'मालवंतवण्णाई' माल्यवद्ववर्णानि - माल्यवत्पर्वतवर्णकीनि मालवंतवण्णा भाई' माल्यवत्वर्णाभानि - माल्यवत् पर्वतवर्णप्रतिभासानि, तद्योगादयं माल्यवत् पर्याय इत्येवमुच्यते तथा 'पभासे य इत्थ देवे' प्रभासचात्र देवः अत्र - अस्मिन् गिरौ प्रभासनामा देवः परिवसतीति परेणान्वयः स च कीदृश: ?, इत्याह- 'महिद्धीए जाव पलिओवमट्टिईए' महर्द्धिको यावत् पल्योपमस्थितिकः- अत्र यावत्पदसङ्ग्राह्यपदानां सार्थः सग्रहो - टमसूत्रव्याख्यातो बोध्यः, एतादृशो देवः 'परिवसइ' परिवसति 'से तेणद्वेणं' सः माल्यवपण्णत्ते' हे गौतम! सुवर्णकुला महानदी की पूर्वदिशा में, हैरण्यवत क्षेत्र के बहुमध्य देश में माल्यवन्त पर्याय नामका वृत्तवैताढ्य पर्वत कहा गया है। 'जह चैव सहावई तह चैव मालवंत परियाए वि' इसका वर्णन संबंधी प्रकार शब्दापाती नामक वृत्तवैताढ्य पर्वत के जैसा ही है । 'अट्ठो उप्पलाई पउमाई मालवंत भाई मालवंत वण्णाई मालवन्तवण्णाभाई पभासेअ इत्थ देवे महिद्धीए जाव पलि ओवमहिईए परिवसई' इसका माल्यवन्त पर्याय ऐसा जो नाम कहा गया है उसका कारण यहां के उत्पलों एवं कमलों का माल्यवन्त की प्रभावाले, माल्यवन्त के जैसे वर्णवाले और माल्यवन्त के वर्ण की प्रभावाले होता है तथा यहां पर प्रभास नामका देव रहता है जो कि महर्द्धिक यावत् एक पल्योपम की स्थिति वाला है । 'से एएणद्वेण' इस कारण हे गौतम ! इसका नाम माल्यवन्त पर्याय ફળત્તે' હે ગૌતમ! સુવર્ણ કૂલા મહાનદીની પશ્ચિમ દિશામાં તથા રૂપ્ય ફૂલા મહાનદીની પૂર્વ દિશામાં, હૈરણ્યવત ક્ષેત્રના બહુ મધ્ય દેશમાં માલ્યવન્ત પર્યાય નામક વૃત્તવૈતાઢપ पर्वत यावे छे. 'जह चेव सदावई तह चैव मालवंतपरियाए वि' भानु वर्षान शब्दापाती नाभः वृत्त वैताढ्य पर्वत वु छे. 'अट्ठो उप्पलाई मालवं तप्पभाई मालवंतवण्णा इं मालवंतवण्णाभाई पभासे अ इत्थ देवे महिद्धीए पलिओवमट्टिईए परिवसई' मेनु માલ્યવન્ત પર્યાય એવુ જે નામ કહેવામાં આવેલુ છે, તેનું કારણ એ છે ઉપલા અને કમળેાની પ્રભા માધ્યવત જેવી વ વાળી પણ છે. તેમજ અહીં પ્રભાસ નામકે અહીંના द्वेव रहे छे. ते हेव् भद्धि यावत् होप नेटसी स्थितिवाणी छे. 'से एएणणं. ' मेथी हे गौतम! मेनु नाम भाझ्यवंत पर्याय येवु रामवामां आव्यु छे. 'रायहाणी उत्त० For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy