________________
५३२
जम्बूद्वीपप्रशसि
वर्ष 'तहचेव' तथैव तेनैव प्रकारेण 'हेरण्णवयंपि' हैरण्यवतमपि वर्षे 'भाणियन्त्र' भणितव्यं वक्तव्यम्, अथात्र हैमवतवर्षापेक्षया यो विशेषस्तं प्रदर्शयितुमाह- 'णवरं' नवरं केवलं 'जीवा' atar धनुः प्रत्यञ्चाकारप्रदेशः 'दाहिणेणं' दक्षिणेन - दक्षिणदिशि 'उत्तरेणं धणुं' उत्तरेणउत्तरदिशि धनुः- धनुष्पृष्ठं बोध्यम् 'अवसिद्धं' अवसिष्टं शेषं विष्कम्भायामादि 'तं चेव' तदेव हैमवतवर्ष प्रकरणोक्तमेव 'इति' इति एतद्बोध्यम् ।
अथ माल्यवत्पर्यायं वृत्तवैतान्यपर्वतं वर्णयितुमुपक्रते - 'कहिणं भंते !' इत्यादि क्व खल भदन्त ! ' हेरण्णवए वासे' हैरण्यवते वर्षे 'मालवंतपरियाए' माल्यवत्पर्याय: 'णामं ' नाम 'वह वेद्धपव्वर' वृत्तवैतादयपर्वतः 'पण्णत्ते ?' प्रज्ञप्तः ?, इति प्रश्नस्य भगवानुत्तरमाह'ग्रोमा !” गौतम ! 'सुवण्णकूलाए' सुवर्णकूलाया:- एतत्क्षेत्रवर्ति पूर्वदिग्गामि महानद्याः 'पन्चत्थिमेणं' पश्चिमेन - पश्चिमदिशि 'रुप्प कूलाए' रूप्यकूलायाः - एतत्क्षेत्रवर्ति पश्चिम दिग्गामि महानद्याः 'पुरत्थिमेणं' पौरस्त्येन पूर्वदिशि 'एत्थ' अत्र - अत्रान्तरे 'णं' खलु 'हेरण्णवयस्स' हैरण्यवतस्य 'वासस्स' वर्षस्य 'बहुमज्झदेसभाए' बहुमध्यदेश भागे - अत्यन्तमध्यनामके द्वीप में हैरण्यवत नामका क्षेत्र कहा गया है । एवं 'जह चेव हेमवयं तहवेव हेरण्णवयंपि' इस तरह जिस प्रकार की वक्तव्यता दक्षिण दिग्वर्ती हैमवत क्षेत्र की कही गई है उसी प्रकार की वक्तव्यता इस उत्तर दिग्वर्ती हैरण्यवत क्षेत्र की जाननी चाहिये 'णवरं जीवा दाहिणेणं उत्तरेण धणु अवसिहं तं चेवत्ति' परन्तु विशेषता यही है कि इसकी जीवा-धनुः प्रत्यञ्चाकार प्रदेश - दक्षिणदिशा में है और धनुःष्पृष्ठ इसका उत्तरदिशा में है बाकीका और सब विष्कम्भादि का कथन हैमवत् क्षेत्र के प्रकरण के अनुसार ही है 'कहि णं भंते ! हेरण्णवए वासे मालवंत परिआए णामं वहवेड्डपञ्चए पण्णत्ते' हे भदन्त ! हैरण्य क्षेत्र में माल्यप नामका वृत्तवैताढ्य पर्वत कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं - 'गोपमा' सुवण्णकूलाए पच्चस्थिमेणं रूप्पकूलाए पुरत्थिमेणं एत्थ णं हेरण्णवयस्स वान्तस्स बहुमज्झदेसभाए मालवंतपरियाए णामं दट्टवेय आवे छे. 'एवं जहचेव हेमवयं तहचेव हेरण्णवयंपि' या प्रमाणे मे प्रारनी वतव्यता દક્ષિણ દિગ્બી હૈમવત ક્ષેત્રની કહેવામાં આવેલી છે તે પ્રકારની વક્તવ્યતા આ ઉત્તર द्विग्वर्ती रएयवत क्षेत्रनी लावी नेले. 'णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिद्धं तं चेवत्ति' परंतु विशेषता भारती छे हैं सेनी वा धनुः प्रत्ययाभर प्रदेश - दक्षिषु दिशाभां છે અને ધનુપૃષ્ઠ એનું ઉત્તર દિશામાં છે. શેષ ખધુ વિષ્ઠ ભાર્ત્તિ વિષયક કથન હૈમવત क्षेत्रना अ४२ भुभ्य ४ छे. 'कहि णं भंते ! रण्णवए-वासे मालवंतपरिआए णामं वट्टवेयड्ढ पव्यय पण्णत्ते' हे भरन्त ! हैरएय क्षेत्रमां भव्यवत् पर्याय नामे वृत्तवैदाढ्य पर्वत घ्या स्थणे आवे छे ? सेना वा अलु उडे छे. 'गोयमा सुवण्णकूलाए पच्चत्थिमेणं रूप्पकूलाए पुरत्थिमेणं एत्थणं हेरण्णवयस्स वासस्स बहुमज्झदेसभाए मालवंतपरियाए णामं वट्टवेयडूढे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org