SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ काशिका टीका - चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्षनिरूपणम् ५३१ सङ्ग्राह्यपदानां सङ्ग्रहः सार्थोऽष्टमसूत्रटीकातो बोध्यः, एतादृशो देवः परिवसति तदधिपकत्वाच्च रुक्मीति स व्यवह्रियते तदेवाह - ' से एएणेद्वेणं' सः रुक्मी वर्षेधरपर्वतः एतेन अनन्तरोक्तेन अर्थेन रजतमयत्वरूविम देवाधिष्ठितत्वैतदुभयेन कारणेन 'गोयमा' गौतम ! ' एवं वच्चइत्ति' एवमुच्यत इति । अथ षष्ठं वर्षघरं वर्णयितुमुपक्रमके - 'कहिणं भंते !" इत्यादि क्व खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'हेरण्णवए णामं' हैरण्यवतं नाम 'वासे' वर्षं 'पण्णत्ते' प्रज्ञप्तम् ? ' गोयमा' गौतम ! 'रुप्पिस्स' रुक्मिणो वर्षधर पर्वतस्य 'उत्तरेणं' उत्तरेणउत्तरदिशि 'सिहरिस्त' शिखरिणः - अनन्तरं वक्ष्यमाणस्य वर्षधरपर्वतस्य 'दक्खिणेणं' दक्षिणेन दक्षिण दिशि 'पुरस्थिम लवणसमुद्दस्स' पौरस्त्यलवणसमुद्रस्य 'पञ्च्चत्थिमेणं' पश्चिमेन पश्चिमदिशि 'पच्चत्थिमलवणसमुदस्स' पश्चिमलवणसमुद्रस्य 'पुरत्थिमेणं' पौरस्त्येन पूर्वदिशि 'एत्थ ' अत्र - अत्रान्तरे 'णं' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'हिरण्णवए वासे' हैरण्यवतं वर्षे 'पण्णत्ते' प्रज्ञप्तम् ' एवं ' एवम् पूर्वोका मिलापानुसारेण 'जहर' यथैव - येनैव प्रकारेण 'हेमवयं' हैमवतं पर रूक्मी नामका देव रहता है यह महर्द्धिक यावत् पल्योपम की स्थिति वाला है यहां यावत्पद से संग्राह्य पदों को जानने के लिये अष्टम सूत्र देखना चहिये अतः इन सब के संयोग से इसका नाम रुक्मी ऐसा कहा गया है यही बात 'से एएट्ठे णं गोयमा एवं बुच्चई' इस सूत्र द्वारा पुष्ट की गई है । 'कहिणं भंते ! जबुद्दीवे २ हेरण्णव णामं वासे पण्णत्ते' हे भदन्त ! हैरण्यवत नामका क्षेत्र इस जम्बूद्वीप नामके द्वीप में कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं 'गोयमा ! रूपिस्स उत्तरे सिहरिस्स दक्खिणेणं पुरस्थिमलवणसमुहस्स पच्चत्थिमेगं पच्चत्थिमलवण समुद्दस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते' हे गौतम! रुक्मी नामक वर्षघर पर्वत की उत्तरदिशा में तथा शिखरी नामक वर्षधर पर्वत की दक्षिणदिशा में, पूर्वदिग्वर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवण समुद्र की पूर्वदिशा में इस जम्बूद्वीप મહદ્ધિક યાવત્ પન્ચેપમ જેટલી સ્થિતિવાળે છે. અહીં યાવત્ પદથી સંગ્રાહ્ય પદને જાણવા માટે અષ્ટમસૂત્ર વાંચવું જોઇએ. એથી આ સર્વાંના સ ંચેગથી આનું નામ રુક્મી એવુ' કહેવામાં આવેલુ છે. એજ વાત 'से एएट्टेणं गोयमा ! एवं बुच्चई' मा सूत्र डे पुष्ट ४२वामां आवेली छे. 'कहिणं भंते ! जंबुद्दीवे २ हेरण्णवए णामं वासे पण्णत्ते' हे लत ! હૈરણ્યવત નામક ક્ષેત્ર આ જંબૂદ્વીપ નામક દ્વીપમાં કયા સ્થળે આવેલું છે ? એના જવાબમાં अलु ४ छे 'गोयमा ! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरत्थिमलवण समुदस्स पच्चथिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते' હે ગૌતમ! રુક્મી નામક વધર પર્યંતની ઉત્તર દિશામાં તેમજ શિખરી નામક વ ધર પતની દક્ષિણ દિશામાં, પૂર્વી દિગ્બી લવણુ સમુદ્રની પશ્ચિમ દિશામાં તેમજ પશ્ચિમ દિગ્વતી લવણુ સમુદ્રની પૂર્વ દિશામાં આ જ બુદ્વીપ નામક દ્વીપમાં હૅરણ્યવત નામક ક્ષેત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy