________________
-
-
जम्बूद्वीपप्रज्ञप्तिसूत्र बोध्यानि अर्थतत्कूटाधिपदेवानां राजधान्यः कस्यां दिशि ? इत्याह-'रायहाणीओ' राजधान्यः 'उत्तरेणं' उत्तरेण उत्तरदिशि अधुनाऽस्य रुक्मीति नामार्थ निरूपयितुमुपक्रमते-'से केणटेणं मंते !' इत्यादि-अथ तदनन्तरं केन अर्थेन कारणेन भदन्त ! 'एवं वुच्चई' एवमुच्यते 'रुप्पी' वासहरपव्वए २' रुक्मी वर्षधरपर्वतः २१, इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !! गौतम ! 'रुप्पी' रुक्मी 'णं' खलु क्वचित् 'णाम' इतिपाठः, तत्पक्षे नाम इति तदर्थः 'वासहरपव्वए' वर्षधरपर्वतः 'रुप्पी' रुक्मी रुक्मं रजतं तदस्य नित्यमस्तीति रुक्मी नित्ययोगे इन प्रत्ययविधानात् यद्यपि कोषे रुक्मशब्दः सुवर्ण दृष्टस्तथापि शब्दानामनेकार्थत्वाद् रजतार्थ आदृतः, तथा 'रुप्पपट्टे' रूप्यपट्टः-रूप्यमयः शाश्वतिकः 'रुप्पोमासे' रूप्यावभास:रूप्यवद्-रजवत् सर्वतोऽवभासः प्रकाशो भासुरत्वेन यस्य स तथा एतदेव स्पष्टमाचष्टे 'सव्वरुप्पामए' सर्वरूप्यमयः सर्वात्मना रूप्यमयः रजतमय इति, तथा 'रुप्पी य' रुक्मी च 'इत्थ' अत्र-अस्मिन् रुक्मिणि पर्वते 'देवे' अधिपः परिवसतीत्युत्तरेणान्वयः, स च कीदृशः? इत्याह-महिद्धीए जाव पलिओवमट्टिईए' महद्धिको यावत् पल्योपमस्थितिकः, अत्र यावत्पदेन राजधानीयां अपने २ कटों की उत्तरदिशा में हैं। से केणटेणं भते । एवं पुच्चई, रूप्पीवासहरपव्यए २' हे भदन्त ! रक्मी वर्षधर पर्वत ऐसा नाम आपने किस कारण से कहा है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! रूप्पीणाम वासहरपवए रूप्पी रूप्पपर्ट रूप्पोभासे सव्वरूपामए, रूप्पी य इत्थदेवे पलिओवमट्टिईए परिवसई' हे गौतम ! यह पर्वत रजतमय चांदीका है तथा रजतमय चांदी ही इसका भासुर होने से प्रकाश होता है एवं यह सर्वात्मना रजतमय है इस कारण इस वर्षधर पर्वत का नाम रूक्मी ऐसा कहा गया है। यद्यपि कोशमें रूक्म शब्दका अर्थ मिलता है परन्तु वह अर्थ जो यहां नहीं लिया गया है और चांदी ऐसा जो अर्थ लिया गया है वह 'शब्दों के अनेक अर्थ होते हैं। इस कथन के अनुसार लिया गया है यहां रूक्म शब्द से नित्य अर्थ में इन् प्रत्यय हुआ है तथा यहां पातपाताना टोनी उत्तर हिशामा आवेदी छ. ‘से केणद्वेणं भंते ! एवं वुच्चइ रुप्पी वासहरવશ્વ ર’ હે ભદંત! રુફમી વર્ષધર એવું નામ આપશ્રીએ શા કારણથી કહ્યું છે? એના नाममा प्रभु ४ छ-'गोयमा ! रुप्पीणाम वासहरपव्वए रुप्पी रुप्पपट्टे रुप्पोभासे सव्व. रुप्पामए, रुप्पीय इत्थ देवे पलिओवमढिईए परिवसइ' गौतम ! २१ त २४तभय-मेट કે ચાંદીને છે તેમજ રજતમય ચાંદી જ આને ભાસુર હોવાથી પ્રકાશ હોય છે, તેમજ આ સર્વાત્મના રજતમય છે. આથી આ વર્ષધર પર્વતનું નામ રુમી એવું કહેવામાં આવેલ છે. જો કે કેષમાં રુમ શબ્દનો અર્થ સુર્વણ આપે છે પરંતુ તે અર્થ અહીં ગ્રહણ કરવામાં આવ્યું નથી, અને ચાંદી એ જે અર્થ ગ્રહણ કરવામાં આવ્યું છે તે “શબ્દના અનેક અર્થો થાય છે આ કથન મુજબ ગ્રહણ કરવામાં આવ્યું છે. અહીં રુમ શબ્દથી નિત્ય અર્થમાં રૂન' પ્રત્યય થયો છે. તેમજ અહીં ફમી નામે દેવ રહે છે. આ દેવ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org