________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४४ रम्यकवर्षनिरूपणम्
५२९ 'कूडा' कूटानि पणता' प्रज्ञप्तानि 'तं जहा' तद्यथा-कूटाष्टक नामनिर्देशाय गाथामुपन्यस्यति'सिद्धे १' इत्यादि-सिद्धं -सिद्धायतनकूटं तच्च समुद्रदिशि वर्तत इति प्रथमम् १ 'रुप्पी' रुक्मी-रुक्मिकूटम्, तच्च पञ्चमवर्षधरपति कूटमिति द्वीतियम् २, 'रम्मग' रम्यक-रम्यककूट तच रम्यक्षेत्राधिषदेवकूटं मृले प्राकृतत्वाद्विभक्तिलोपः इति तृतीयम् ३ 'णरकंता' नरकान्ता नरकान्तानदी देवी कूटम् इति चतुर्थम् ४, बुद्धि' बुद्धि-बुद्धिकूटं-महापुण्डरीकहूददेवी कूटमिति पञ्चमम् ५, 'हप्पकूला य' रूप्यकूला च रूप्यकलानदी देवीकूटं च शब्दः समुच्चये इति पष्ठ कूटम् ६ । 'हेरण्णवय' हैरण्यवतं-हैरण्यवतं कूटं हैरण्यवतक्षेत्राधिपदेवकूटम्, अत्र विभक्तिलोपः प्राकृतत्वात् इति सप्तमम् ७, 'माणिकंचण' मणिकाञ्चनं-मणिकाश्चनकूटम् अत्रापि विभक्तिलोपः प्राग्वद्वोध्यः 'अट्ठ' अष्ट 'रुप्पिमि' रुक्मिणिगिरौ 'कूडाई' कूटानि शिखराणि प्रज्ञप्तानि ८॥ इति एतेषां मानं निरूपयति 'सव्वे वि एए' सर्वाणि अष्टापि एतानि अनन्तरोक्तानि पूर्वापरायतश्रेण्या व्यवस्थितानि 'पंचसइया' पश्चशतिकानि पञ्चशतयोजनप्रमाणानि हे गौतम ! आठ कूट कहे गये हैं 'तं जहा' उनके नाम इस प्रकार से हैं 'सिद्धे, रुप्पी, रम्मग, णरकता, बुद्धि, रुप्पकूला य, हेरण्णव य, मणिकंचण अट्ठ य रुप्पि मि कूडाई १ सिद्धायतनकूट यह लवण समुद्र की दिशा में है २ रुक्मीकूट-यह पांचवे वर्षधर के अधिपति देवका कूट है. ३ रम्यककूट-यह रम्यक क्षेत्र के अधिपति देवका कूट है प्राकृत होने से यहां मूलमें विभक्ति का लोप हो गया है ४ नरकान्ताकूट यह नरकान्ता नदी की देवी का कूट है ५ बुद्धिकूट यह महापुण्डरीक हद वर्तिनी देवी का कूट है ६ रूप्पकूला कूट-यह रूप्यकूला नदी की देवी का कूट है ७ हैरण्यवत कूट-यह हैरण्यवत क्षेत्र के अधिपति देवका कट है।८वां कट मणिकांचनकूट-यह मणिकांचन नामके देवका कूट है इस प्रकार से ये आठ कूट है 'सव्वे वि एए पंच सइया रायहाणीओ उत्तरेणं' ये सब कूट पांचसो योजन के विस्तार वाले हैं तथा इन कूटों के जो अधिपति देव हैं उन सबकी 24 टी व छ. 'तं जहा' ते दूटोना नामी म प्रभारी छ-'सिद्धे, रुप्पी, रम्मग, णरकता, बुद्धि रुप्पकूला य, हेरण्णवय, मणिकंचण अट य रुप्पिमि कूडाई' १ सिद्धार्थतन કૂટ, આ ફૂટ લવણ સમુદ્રની દિશામાં છે. ૨ રુકુમીકૂટ–આ ફૂટ પાંચમાં વર્ષધરના અધિપતિ દેવને છે. ૩ રમ્યક કુટ-આ ફૂટ રમ્યક ક્ષેત્રના અધિપતિ દેવને છે. પ્રાકૃત હેવાથી અહીં મૂલમાં વિભકૃિત–લેપ થઈ ગયેલ છે. ૪ નરકાના ફૂટ–આ નરકાન્તા નદીની દેવીને ફૂટ છે. ૫ બુદ્ધિ ફૂટ–આ મહા પુંડરીક હદવર્તિની દેવીને ફૂટ છે. ૬ રુકૂલા કૂટ-આ રુકૂલા નદીની દેવીને ફૂટ છે. ૭ હૈરણ્યવત ફૂટ-આ હૈરણ્યવત ક્ષેત્રના અધિપતિ દેવને કૂટ છે. ૮ મણિકંચન કૂટ-આ મણિકાંચન નામે દેવને કૂટ છે. આ પ્રમાણે એ આઠ दूटो छ. 'सव्वे वि एए पंचसइया रायहाणीओ उत्तरेणं' से माछूटी ५००, ५०० योन જેટલા વિસ્તારવાળા છે. તથા એ કૂટના જે અધિપતિ દે છે તે બધાની રાજધાનીઓ
ज० ६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org