________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
मलवणसमुदस्स पञ्च्चत्थिमेणं पञ्च्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते पाईणपडीणायए उदीर्णदाहिणवित्थपणे, एवं जा चेव महाहिमवंत वक्तव्वया सा चेव रुप्पिस वि, णवरं दाहिणेणं जीवा उत्तरेणं घणु अवसेसं तं चेत्र महा पुंडरीए दहे परकंता नई दक्खिणेणं णेयव्वा जहा रोहिया पुरत्थिमेणं गच्छइ, रुपकूला उत्तरेणं णेयव्वा जहा हरिकंता पच्चत्थिमेणं गच्छइ, अत्रसेसं तं चेत्रत्ति | रुपिमि णं भंते । वासहर पठाए कइकूडा पण्णत्ता ?, गोयमा ! अडकूडा पण्णत्ता, तं जहा- सिद्धे १ रुप्पी २ रम्ग ३ णरकंता ४ बुद्धि ५ रुपकूला य ६ । हेरण्णवय ७ मणिकंचण ८ अट्ठय रुपिनि कूडाई ॥ ॥ सव्वे वि पंचसइया रायहाणीओ उत्तरेणं । से केणणं भंते । एवं वृच्चइ रुप्पी वासहरपञ्चए २१, गोयमा ! रुप्पी णं वासहरपव्वए रुप्पी रूप्पपट्टे रुप्पोभासे सव्वरुप्पामए रूप्पी यॅ इत्थ देवे पलिओमट्टिईए परिवसइ, ते एएणणं गोयमा ! एवं बुच्चइति । कहि णं भंते ! जंबुदोत्रे दीवे हेरण्णवए णामं वासे पण्णत्ते ?, गोयमा ! रुप्पिस्स उत्तरेणं सिहरिस्त दक्खिणं पुरत्थि लक्ष्णसमुहस्स पञ्चस्थिमेणं पञ्चत्थिमलवण समुद्दस्त पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते, एवं जह चेत्र हेनवयं तह चेत्र हेरण्णवपि भाणि - यव्वं, णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिद्धं तं चेत्ति | कहि णं भंते! हेरण्णवए वासे मालवंत परियाए णामं वट्टवेयद्ध पव्व पण्णत्ते ?, गोयमा ! सुवण्णकूलाए पच्चत्थिमेणं रूप्पकूलाए पुरस्थिमेणं एत्थ णं हेरण्णवयस्स वासस्स बहुमज्झदेसभाए मालवंत परियाए णामं वट्टवेयद्धे पण्णत्ते जह चेत्र सदावई तह चेत्र मालवंत परियाए वि, अट्ठो उप्पलाई पउमाई मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे य इत्थ देवे महिद्धीए जात्र पलिओ मट्ठिईए परिवसइ, से एएणट्टें०, रायहाणी उत्तरेणंति । से केणणं भंते! एवं बुच्चइ - हेरपणवए वासे २१,
1
५१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org