SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४४ रम्यकवर्षनिरूपणम् गोयमा ! हेरगवए णं वासे रुप्पीसिहरीहि वासहरसव एहिं दुहओ समवगूढे णिच्चं हिरणं दलई णिच्चं हिरणं मुंबइ णिच्चं हिरणं पगासइ हेरण्णवए य इत्थ देवे परिवसइ से एएगट्टेणंति ।। ___ कहि णं भंते ! जंबुद्दीवे दीवे सिहरी णामं वासहरपत्रए पपणत्ते ? गोयमा ? हेरगणवयस्स उत्तरेणं एरावयस्त दाहिणेणं पुरथिमलवणसमुदस्स पञ्चत्थिरेणं पञ्चस्थिमलवणसमुदस्त पुरथिमेणं, एवं जह चेव चुल्लहिमवंतो तह चेव सिहरी वि, णवरं जीवा दाहिणेणं धउत्तरेणं अवसिटुं तं चेत्र पुंडरीए दहे सुबण्णकूला महाणई दारिणेणं णेयव्वा जहा रोहियंसा पुरथिमेणं गच्छइ, एवं जह चेव गंगासिंधू मो तह चेत्र रत्तारत्तवईओ णेयव्वाको पुरस्थिमेणं रत्ता पचत्थिमेणं रत्तवई अवसिटुं तं चेव (अवसेसं भाणियव्वंति) सिहरिम्निणं भंते वासहरपव्वए कई कूडा पण्णत्ता ?, गोयमा ! इक्कारसकूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे १ सिहरिकूडे २ हेरपणवयकूडे ३ सुवण्णकलाकूडे ४ सुरादेवीकूडे ५ रत्ताकूडे ६ लच्छीकूडे ७ रत्तवईकूडे ८ इलादेवीकूडे ९ एरवयकूडे १० तिगिच्छिकूडे ११ एवं सव्वे वि कूडा पंचसइया रायहाणीओ उत्तरेणं । से केणटेंशं भंते ! एवमुच्चइ-सिहरिवासहरपव्यए २ ?, गोयना! सिहरिमि वालहरपत्रए बहवे कूडा सिहरि संठाणसं ठेया सवयणामया सिहरी य इत्थ देवे जाव परिवसइ, से तेणष्टेणं ___ कहि गं भंते ! जंबुद्दीवे दीवे एरावए गामं वासे पण्णत्ते ?, गोयमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुद्दस्त दक्षिणेणं पुरथिमलवणसमुदस्त पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्त पुरस्थिमेणं, एत्थ णं जंबुद्दीवे दीवे एरावए णामं वासे पाणत्ते, खाणुबहुले कंटकबहुले एवं जा चेव भरहस्त बत्तव्यया सा चेव सवा निरवसा णेयवा सओअवणाय सणिक्खमणा सपरिनिव्वाणा णवरं एराओ चकाट्टी एराव ओ देवो, से तेगटेणं एरावए वासे २ ॥सू० ४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy