________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सु. ४४ रम्यकवर्ष निरूपणम्
५१७
विच भवइय भविस्सइय धुवे यिए सासए अक्खए अव्वए अवट्टिए णिच्चे" इति अस्य व्याख्या चतुर्थसूत्रटीकातो बोध्या, चतुर्थसूत्रे पद्मवरवेदिका प्रसङ्गात्स्त्रीत्वेन व्याख्यातम् अत्र पुंस्त्वेन व्याख्येयमिति स्वयमूहनीयम् । अन्यत् सर्वं समानमेव बोध्यम् ॥ सू० ४३ ॥ अथ पञ्चमं रम्यकाभिधं वर्ष वर्णयितुमुपक्रमते - “ कहि णं भंते !" इत्यादि ।
मूलम् - कहि णं भंते ! जंबुद्दीवे दीवे रम्मए णामं वासे पण्णत्ते ?, गोयमा ! नीलवंतस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमु दस्त पच्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एवं जह चेव हरि - वासं तह चेव रम्मयं वासं भाणियव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चैव । कहि णं भंते ! रम्मए वासे गंधावई णामं वहdestore पण्णत्ते ?, गोयमा ! णरकंताए पच्चत्थिमेणं णारीकंताए पुरत्थिमेणं रम्गवासस्स बहुमज्झदेसभाए एत्थणं गंधावई णामं वहवेद्वे पव्व पण्णत्ते, जं चेत्र वियडावइस्स तं चेत्र गंधावइस्स वि वत्तवं, अट्ठो बहवे उप्पलाई जाव गंधावई णामं गंधावइप्पसाई पउमे य इत्थ देवे महिद्धीए जान पलिओ महिईए, रायहाणी उत्तरेणंति । से केणणं भंते ! एवं वृच्चइ रम्मए वासे २ १, गोयमा ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे रम्मए य इत्थ देवे जाब परिवसइ, से तेणट्टेणं । कहि णं भंते ! जंबुदीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते ? गोयमा | रम्गवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरस्थि स्सइ, भुविं च भवइ य भविस्सइ य धुवे णियए सासए अक्खए अव्वए अवट्ठिए णिच्चे" इस सूत्र की व्याख्या चतुर्थ सूत्र की टीका से जाननी चाहिये ये पद वहां पद्मवर वेदिका के विशेषगभूत होने से स्त्रीलिङ्ग में प्रयुक्त हुए हैं और यहां पर पुलिङ्गरूप नीलवन्त के विशेषणभूत होने से पुल्लिङ्ग में प्रयुक्त किये गये हैं । अवशिष्ट और सब कथन समान ही है ॥ ४३ ॥
इय धुवे यिए सास अक्खर अत्रए अवट्ठिए णिच्चे' या सूत्रनी व्याभ्या यतुर्थ सूत्रनी ટકામાંથી વાંચી લેવી જોઇએ. એ પદે ત્યાં પદ્મવર વેદિકાના વિશેષણાના રૂપમાં પ્રયુક્ત થયા છે તેથી ત્યાં એમના પ્રયાગ સ્રી લિંગમાં કરવામાં આવેલ છે. વન્તના વિશેષણ ભૂત હાવાથી પુલિંગમાં પ્રયુક્ત થયેલા છે. શેષ
અહીં' એ પદ નીલ બધુ કથન સમાન
४ . ॥ सूत्र-४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org