________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे महाबलः, महायशाः, महासौख्यः, महानुभावः, पल्योपमस्थितिकः” इत्येषां सङग्रहो बोध्यः, एषां महद्धिकादिपदानां व्याख्याऽष्टमसूत्रस्थ विजयद्वाराधिपविजयदेवप्रकरणा
बोध्या, एतादृशो नोलबनाम देवः परिवसति, तेन तद्योगादपि गिरिरयं नीलबानित्युच्यते यद्वा-सव्ववेरुलियामए' सर्ववैडूर्यमयः-सर्वात्मना वैडूर्यरत्नमयः, तेन वैडूर्यरत्नसमानार्थक नीलमणियोगानीलः, शेषं प्राग्वत् । ___अथास्य शाश्वतत्वाशाश्वतत्वे पृच्छति-'णीलवंते जाव णिच्चेति' नीलवान् यावनित्य इति अत्रेदं सूत्रं बोध्यं तथाहि-“अदुत्तरं च णं गोयमा ! णीलतेति सासए णामधिज्जे पण्णत्ते णीलवंते णं भंते ! किं सासए असासए ?, गोयमा ! सिय सासए सिय असासए, से केणटेणं सिय सासए सिय असासए ?, गोमाया ! दवट्ठयाए सासए वण्णपज्जवेहिं गंधपज्जवेहिं फासपज्जवेहि असासर, से तेणढेणं एवं बुच्चई सिय सासर सिय असासए । णीलवंतेणं भंते ! कालओ केवञ्चिरं होइ ?, गोयमा ! ण कयाइ णासी ण कयाइ ण भवइ ण कयाइ ण भविस्सइ यशाः, महासौख्यः, महानुभावः” इन पदों का संग्रह हुआ है इन पदों की व्याख्या जानने के लिये अष्टप्न सूत्रस्थ विजय द्वाराधिप विजयदेव का प्रकरण देखना चाहिये' इस कारण हे गौतम ! मैंने इस वर्षधर का नाम "नीलवान्" ऐसा कहा है अथवा यह पर्वत सर्वात्मना वैडूर्यरत्नमय है-इसलिये वैडूर्यरत्न समानार्थक नीलमणि के योग से इसे नीलवान् कहा गया है। यह नीलवान् पर्वत यावत् नित्य है । इसके पहिले यहां “अदुत्तरं च णं गोयमा ! णीलवंते ति सासए णामधिज्जे पण्णत्ते। णीलवंते णं भंते ! किं सासए असासए ? गोयमा ! सासए सिय असासए, से केणटेणं सिय सासए सिय असासए ? गोयमा! दबट्टयाए सासए, वण्णपजवेहिं गंधपज्जवेहिं फासपज्जवेहिं, असासए से तेण टेणं एवं वुच्चइ सिय सासए, सिय असासए णीलवंतेणं भंते ! कालओ केवचिरं होइ ? गोयमा ! ण कयाइ णासी ण कयाइ ण भवइ, ण कयाइ ण भवि'महाद्युतिकः महाबलः, महायशाः महासौरख्या, महानुभावः' को ५४। सडीत या छे. से પદની વ્યાખ્યા જાણવા માટે અષ્ટમ સૂત્ર વિજય દ્વારાધિપ વિજયદેવનું પ્રકરણ જેવું જોઈ એ એથી હે ગૌતમ! મેં આ વર્ષધરનું નામ “નીલવાન' એવું કહ્યું છે. અથવા આ પર્વત સર્વાત્મના વૈડૂર્ય રત્નમય છે એથી વિડૂર્ય રત્ન સમાનાર્થક નીલ મણિના વેગથી આને નીલવાન કહેવામાં આવે છે. આ નીલવાન પર્વત યાવત્ નિત્ય છે. એની પૂર્વે मही 'अदुत्तरं च णं गोयमा ! णीलवंतेति सासए णामधिज्जे पण्णत्ते ! णीलवंते णं भंते ! कि सासए असासए ? गोयमा ! सिय सासए सिय असासर से केणटेणं सिय सासए सिय असासए ? गोयमा ! दवट्ठयाए सासए, ६ण्णपज्जवेहि गंधपज्जवेहिं फासपज्जवेहि असासए से तेणद्वेग एवं वुच्चइ सिय सासए, सिय असासए । णीलतेणं भंते ! कालओ केबच्चिरं होइ ? गोयमा ! ण कयाई णासी ण कयाइ ण भवइ, ण कयाइ ण भविस्सइ, भुवि च भवइय भविस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org