________________
မှဝယ်
१
काकाशि टीका - चतुर्थवक्षस्कारः सू. ४३ नीलवन्नाम कवर्षधरपर्वत निरूपणम् अहे विजयस्स दारस्स जगई दालयित्ता पुरत्थिमेणं लवणसमुदं समप्पे असतं चेति । एवं पारिकता वि उत्तराभिमुही णेयव्वा णवरमितं णाणतं गंधाव्यं जोयणेणं असंपत्ता पञ्चत्थाभिमुही आवता समाणी अवसितं तं चेत्र पद य मुहे य जहा हरिकंता सलिला इति । गीलवंते णं भंते । वासहरए कइ कूडा पण्णत्ता ?, गोषमा ! णत्र कूडा पण्णत्ता, तं जहा- सिद्धाययणकूडे०, सिद्धे१ णीले२ पुव्वविदेसीया २४ कित्ति५ णारी य६ । अदरविदेहे७ रम्मगकूडे ८ उपदंसणे चैव ९ ॥ १॥ सव्वे एए कूडा पंचसइया रायहाणीउ उत्तरेणं । से के भंते! एवं बुञ्चइ - णीलवंते वासहरपत्रए १२ गोयमा ! णीले पीलोमासे णीलरंते य इत्थदेवे महिद्धीए जाव परिवसs सव्व वेरुलियामए पीलर्वते जाव णिच्चेति । सू० ४३ ॥
छाया -का सल भइन्त ! जम्बूद्वीपे द्वीपे नीलवान् नाम वर्षधर पर्वतः प्रज्ञप्तः ?, गौतम ! महाविदेहस्य वर्षस्य उत्तरेण रम्पकवर्षस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खल जम्बूद्वीपे द्वीपे नीलवान् नाम वर्षधर पर्वतः प्रज्ञप्तः प्राचीनप्रतीचीनायतः उदीचीन दक्षिणस्तिं र्णः निषधवक्तव्यता नीलवतो भणितच्या नवर जीवा दक्षिणेन धनुरुत्तरेण अत्र खल केसरिहूदः, दक्षिणेन शीता महानदी प्रव्यूढा सती उत्तरकुरून् इयती २ यमकपर्वत नीलबदुत्तरकुरु चन्द्रैरावतमाल्यवद्धृदान् द्विधा विभजमाना २ चतुरशीत्या सलिलासहस्रैरापूर्यमाणा २ भद्रशालवनमिर्ती २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पौरस्त्याभिमुखी आवृत्ता सती अघो माल्यवद्वक्षस्कारपर्वतं दारथित्वा मन्दरस्य पर्वतस्य पौरस्त्येन पूर्वविदेहवर्ष द्विधा विभजमाना २ एकैकस्माच्चक्रवर्तिविजयादष्टाविंशत्या २ सलिलासह सैरापूर्यमाणा २ पञ्चभिः सलिलासह त्रैर्द्वात्रिंशता च सलिलासहस्रैः समग्रा अघो विजयस्य द्वारस्य जगतीं दारयित्वा पौरस्त्येन लवणसमुद्रं समाप्नोति, अवशिष्टं तदेवेति । एवं नारीकान्ताऽपि उत्तराभिमुखी नेतव्या नवरमिदं नानात्वं गन्धापातिवृत्तवैताढ्य पर्वतं योजनासम्प्राप्ता पश्चिमाभिमुखी आवृत्ता सती अवशिष्टं तदेव प्रवहे च मुखे च यथा हरिकान्ता सलिला इति । नीलवदि खलु भदन्त ! पर्वते कतिकूटानि प्रज्ञतानि ?, गौतम ! नत्र कूटानि प्रज्ञप्तानि तद्यथा - सिद्धायतनकूटम् ०, सिद्धं १ नीलं २ पूर्वविदेहं ३ शीताव ४ कीर्ति ५ नारी च ६ । अपरविदेहं ७ रम्यककूटम् ८ उपदर्शनं चैव ९ ॥ १ ॥ सर्वाण्येतानि कूटानि पञ्चशतिकानि राजधान्य उत्तरेण । अथ केनार्थेन भदन्त ! एवमुच्यते- नीलवान वर्षधरपर्वतः २ १, गौतम ! नीलो नीलावभासो नीलवांश्चात्र देवो महद्धिको यावत् परिवसति सर्ववैडूर्यमयः नीलवान यावद् नित्य इति । ०४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org