________________
५०८
जम्बूद्वीपप्रज्ञप्तिसूत्रे ____टीका-'कहि णं भंते !' इत्यादि-क्व खलु भदन्त ! 'जंबुद्दीवे' जम्बूद्वीपे-जम्बूद्वीपाभिधे 'दीवे' द्वीपे ‘णीलवंते णाम' नीलवान नाम 'वासहरपव्वए' वर्षधरपर्वतः ‘पणत्ते' प्रज्ञप्तः इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !' गौतम ! 'महाविदेहस्स' महाविदेहस्य 'वासस्स' वर्षस्य 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'रम्मगवासस्स' रम्यकवर्षस्य महाविदेहेभ्यः परतः स्थितस्य युगलिकमनुष्याश्रितस्य 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि 'पुरथिमिल्ललवणसमुदस्स' पौरस्त्यलत्रणसमुद्रस्य-पूर्वदिग्भवलवणसमुद्रस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'एत्थ' अत्र-अत्रान्तरे ‘णं' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'णीलवंते णाम' नीलवान् नाम 'वासहरपव्वए' वर्षेधरपर्वतः ‘पण्णत्ते' प्रज्ञप्तः, स च कीदृशः ? इति जिज्ञासायामाह'पाईणपडीणायए' प्राचीनप्रतीचीनायतः पूर्वपश्चिमदिशोदीर्घः, तथा 'उदीणदाहिणविस्थिण्णे'
महाविदेह क्षेत्र से आगे के नीलवान वर्षधर पर्वत की वक्तव्यता'कहिणं भंते ! जंबुद्दीवे दीवे णीलवंत णामं वासहरपव्वए पण्णत्ते' इत्यादि ।
टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'कहिणं भंते ! जंषु. दीवे दीवे णीलवंते णामं वासहरपव्वए पण्णत्ते' हे भदन्त ! इस जंबूद्वीप नाम के द्वीप में नीलवान् नामका वर्षधर पर्वत कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते है 'गोयमा ! महाविदेहस्स वासस्स उत्तरेणं रम्मवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुहस्स पच्चस्थिमेणं पच्चस्थिमलवण समुदस्स पुरस्थि. मेणं एत्थर्ण जंधुद्दीवे दीवेणीलवंते णामं वासहरपव्यए पण्णत्ते' हे गौतम ! महाविदेह क्षेत्र की उत्तर दिशा में तथा रम्यक क्षेत्र की दक्षिण दिशा में एवं पूर्वदिग्वर्ती लवणसमुद्र की पश्चिम दिशा में और पश्चिम दिग्वर्ती लवणसमुद्र की पूर्वदिशा में जंबूद्वीप नाम के द्वीप में नीलवान् नामका वर्षधर पर्वत कहा गया है 'पाईणपडीणायए उदीणदाहिणविच्छिण्णे' यह वर्षधर पर्वत पूर्व से
મહાવિદેહ ક્ષેત્રની આગળના નીલવાન વર્ષધર પર્વતની વક્તવ્યતા 'कहि णं भंते ! जंबुद्दीवे दीवे णीलवंते णामं वासहरपव्वए पण्णत्ते' इत्यादि
टी -20 सूत्र 3 गौतमवामी प्रभुने मानतना प्रश्न छ है-'कहि णं भंते ! जंबुहीवे दीवे ण लवंते णामं वासहरपब्बए पण्णत्ते' मत! स मुद्री५ नाम दीपमा નીલવાન્ નામે વર્ષધર પર્વત કયા સ્થળે આવેલું છે ? એના જવાબમાં પ્રભુ કહે છે કે'गोयमा ! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुहस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे २ णीलवंते णामं वासहरपव्वए पण्णत्ते' गीतम! महाविहे क्षेत्रनी उत्तर शमां तेभर २भ्य क्षेत्रनी દક્ષિણ દિશામાં અને પૂર્વ દિગ્વતી લવણ સમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમદિગ્ગત લવણ સમુદ્રની પૂર્વ દિશામાં જમ્બુદ્વીપ નામક દ્વીપમાં નીલવાન નામે વર્ષધર પર્વત मा छ. 'पाईणपडीणायए उदीणदाहिणविच्छिण्णे' मा १५२ ५'त पूथी पश्चिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org