________________
५०६
जम्बूद्वीपप्रज्ञप्तिसूत्रे . पूर्व महाविदेहा वर्णिता इदानी महाविदेहक्षेत्रतः परतः स्थितं नीलबनामकवर्षधरपर्वत घणेयितुमुपक्रमते-'कहि णं भंते !' इत्यादि।
. मूलमू-कहि णं भंते ! जंबुद्दीवे दीवे णीलवंते णामं वासहरपव्वए पण्णत्ते ?, गोयमा ! महाविदेहस्स बासस्स उत्तरेणं रमनगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुदस्स पचत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरस्थिमेणं एत्थ एवं जंबुद्दीवे दीवे गीलवंते णा वासहरपश्वए पण्णत्ते पाईणपडीणायए उदीपदाहिणवित्थिपणे णिसहवत्तत्रया णीलवंतस्स भाणियव्वा, णवरं जीवा दाहिणेणं धणु उत्तरेणं एत्थ णं केसरिदहो, दाहिणेणं सीया महाणई पवूढा समाणी उत्तरकुरुं एज्जेमाणी २ जमगवए णीलवंत उत्तरकुरुचंदेरावयमालवलदहे य दुहा विभयमाणी२ चउरासीए सलिलासहस्सेहिं आपूरेसाणी२ भदसालवणं एउजे. माणी२ मंदरं पव्वयं दोहिं जोयोहिं असं मला पुरथिमाभिमुही आवत्ता समाणी अहे मालवंतवाखारपवयं दालइत्ती मंदरस्स पव्वयस्स पुरथिमेणं पुव्वविदेहवासं दुहा विभयमाणी २ एगमे गाओ चक्कट्रिविजयाओ अट्ठावीसाए२ सलिलासहस्से हिं आपूरेमाणी २ पंचहिं सलिलासहस्सेहिं तीसाए य सलिलासहस्से हिं समग्गा टेणं गोयमा ! एवं युच्चड मंदरे पव्वर २ अदुत्तरं लंचेवत्ति' हे गौतम! मन्दर पर्वत पर मन्दर नाशका देव रहता है यह महर्दिक आदि विशेषणों वाला है तथा एक पल्योपम की इसकी स्थिति है अतः इसका नाम मन्दर पर्वत ऐसा कहा है अथवा इसका ऐसा यह नाम अनादि निधा है भूतकाल में यह ऐसा ही था वर्तमान में भी यह ऐसा ही है और आगे भी यह ऐसा ही रहेगा विशेष रूप से जानने के लिये चतुर्थ सूत्रोक्त पनवर वेदिका के वर्णन को देखें वहां जितने विशेषण कहे गये है उन्हें यहां पुलिङ्ग में परिवर्तित कर लगा लेना चाहिए॥४२॥ पव्वए २ अदुत्तरं तं चैवत्ति' गौतम ! भन्४२ पर्वत ७५२ नन्द२ ३ २ छ. તે મહદ્ધિક વગેરે વિશેષણ વાળો છે. તથા એક પરમ જેટલી ની સ્થિતિ છે. એથી આનું નામ મન્દર પર્વત એવું કહેવામાં આવેલું છે. અથવા આનું આવું નામ અનાદિ નિષ્પન્ન છે. ભૂતકાળમાં આ નામ એવું જ હતું, વર્તમાનકાં પણ આ નામ એવું જ છે અને ભવિષ્યમાં પણ આ નામ એવું જ રહેશે. વિશેષ રૂપમાં જાણવા માટે ચતુર્થ સૂક્ત પાવર વેદિકાના વર્ણનને વાંચી લેવું જોઈએ. ત્યાં જેટલા વિશેષણો કહેવામાં આવેલા છે, તેમને અહી પુલિંગમાં પરિવર્તિત કરીને લગાડવા જોઈએ. જે ૪૨ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org