________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४२ मन्दरस्य षोडशनामनिरूपणम् गिरितोऽप्यधिकतुङ्गलात् 'य' च-चशब्दः प्राग्वत् १४, पञ्चदशं नामाह-'दिगादी य' दिगादिः च-दिशां-पूर्वादीनाम् आदिः प्रभवः उत्पत्तिस्थानम्, तथाहि-रुचकार्वताद् दिशा विदिशां चोत्पत्तिः, रुचकस्याष्टप्रदेशात्मकस्य मेरुपर्वतान्तर्गतत्वाद्रुचकवन्मेरुरपि प्राधान्येन दिगादिरुच्यते १५, षोडशं नामाह-वडेंसे' अवतंसः पर्वतानां मुकुटायमानः प्रधानत्वात् १६, 'य सोलसे' च पोडश चशब्दः प्राग्वत् इति षोडशसंख्यकानि मन्दरनामानि कचितु षोडशः-पोडशानां पूरण इत्याह । ____ अथ पूर्वोक्तस्य मन्दरेति प्रधाननाम्नोऽन्वर्थतां वर्णयितुमुपक्रमते 'से केणटेणं भंते " इत्यादि-चतुर्थसूत्रोक्तपद्मघरवेदिकावद् बोध्यम् तत्र स्त्रीत्वेन निर्देशः अत्र पुंस्त्वेनेति विशेषः, तथा-पद्मवरवेदिकानाम तत्र, अत्र तु मन्दरेति नाम अन्यत्सर्व समानमिति ।।सू० ४२॥ यह इसका १४ वां नाम है इसका कारण यह है कि यह अन्य जितने भी पर्वत है उनकी अपेक्षा बटुत ऊंचा है अतः उनमें यह श्रेष्ठ गिना गया है दिगादि यह इसका १५ वां नाम है क्यों की पूर्वादि दिशाओं की उत्पत्ति का यही आदि कारण है रुचक से दिशाओं की और विदिशाओं की उत्पत्ति होती है यह रुचक अष्ट प्रदेशात्मक होता है और मेरु के अन्तर्गत माना गया हैं अतः मेरु से दिशाओं की उत्पत्ति होती है ऐसा मानलिया जाता है और इसी से मेरु को दिगादि कह दिया गया है । अवतंस यह इसका १६ वां नाम है अवतंस नाम मुकुट का है समस्त पर्वतों के बीच में यह मुकुट के जैसा गिना गया है इसलिये इसे “अवतंस" के रूप में इस नामान्तर द्वारा प्रकट किया गया है इस प्रकार से ये मेरु के १६ नाम हैं। ____'से केणढे णं भंते ! पुच्चइ मंदरे पव्वए' हे भदन्त ! इसका मन्दर पर्वत ऐसा नाम आपने किस कारण से कहा है इसके उत्तर में प्रभु कहते हैं 'गोयमा? मंदरे पव्वए मंदरे णामं देवे परिवसइ महिद्धीए जाव पलिओवमट्टिइए, से तेणઅપેક્ષાએ અતીવ ઊંચો છે, એથી તે સર્વમાં આ પર્વત શ્રેષ્ઠ ગણવામાં આવે છે. દિગદિ આ પ્રમાણેનું આ પર્વતનું પંદરમું નામ છે. કેમકે પૂર્વ દિશાઓની ઉત્પત્તિનું એજ આદિ કરણ છે. રુચકથી દિશાઓની અને વિદિશાઓની ઉત્પત્તિ થાય છે. આ ટુચક અષ્ટ પ્રદેશાત્મક હોય છે, અને મેરુની અંદર એની ગણના થાય છે. એથી મેરૂથી દિશાઓની ઉત્પત્તિ થાય છે. એવું માની લેવામાં આવે છે અને એથી જ મેરુને દિગાદિ કહેવામાં આવેલ છે. “અવતં” આ એનું સેળયું નામ છે. અવતંસ મુકુટનું નામ છે. સમસ્ત પર્વતના મધ્ય સ્થાનમાં આને મુકુટ જેવો માનવામાં આવેલ છે, એથી જ આને અવતંસના રૂપમાં નામાન્તરથી સંબંધિત કરવામાં આવેલ છે. આ પ્રમાણે આ મેરુના ૧૬ નામો થયા. _ 'से केणटेणं भंते ! एवं वुच्चइ मंदरे पव्यए' 3 महत! म पर्वतर्नु भन्।२ मे नाम मा५श्री ॥ ४॥२४थी ४ह्यु छ ? सेना पसभा प्रभु ४डे ठे-'गोयमा ! मंदरे पव्वए णामं देवे परिवसइ महिद्धीए जाव पलिओवमट्ठिए, से तेणद्वेणं गोयमा ! पवं वुच्चइ मंदरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org