________________
प्रकाशिका टीका- चतुर्थवक्षस्कारः सू. ४२ मन्दरस्य षोडशनामनिरूपणम् ५०१ मूले प्राकृतवाद्विभक्तिलोपः, यद्वा मन्दरादि स्वयंप्रभान्तानां समाहारद्वन्द्वः, अस्मिन् पक्षे म दरमेहमनोरमसुदर्शनस्वयम्प्रभमिति समस्तमेकवचनान्तं पदम्, तत्र मन्दरेति नामधेयकारणं स्वयमेव सूत्रकृताग्रे 'मंदरे पव्यए मन्दरे णाम देवे' परिवसइ' इति वक्ष्यते, इति शीघ्रजिज्ञासायां मन्दरनामकदेवाधिष्ठितत्वान्मन्दरेति नाम बोध्यम् १ द्वितीयं नामाह- भेरु' मेरुः एतनामकारणमपि मेरुनामकदेव परिवास एव बोध्यम्, ननु एकस्यैव मन्दरस्य नामान्तरसत्त्वेन मन्दरस्यैव मेरु द्वितीयो देवः स्यादिति चेत्-श्रूयतां मन्दरनामान्तरवदेवस्य नामन्तरागीकार इति न देवान्तरम्, अत्र निर्णयो बहुश्रुतगम्य इति २, तृतीयं नामाह'मणोरम' मनोरम:-रमयतीति रमः मनसां-देवानां चेतसां रमो मनोरम:-अतिरमणीयकेन देवमनोरञ्जकः ३, चतुर्थं नामाह-'सुदंसण' सुदर्शनः सु शोभनं जाम्बूनदमयत्वेन रत्नबहुलविभक्ति का लोप हो गया है अथवा मन्दर से लेकर स्वयंप्रभा तक के शब्दों में समाहार द्वन्द्व समास हुआ है इसी कारण-"मन्दर मेरु भनोरम सुदर्शन स्वयम्प्रभ" यह एक वचनान्त पद बन गया है । मन्दर यह प्रथम नाम है, मेरु यह दूसरा नाम है, मनोरम यह तृतीय नाम है, स्तुदर्शन यह चतुर्थ नाम है, स्वयं प्रभ यह पांचवां नाम है, गिरिराज यह छठा नाम है, रत्नोच्चथ सातवां नाम है, शिलोच्चय यह ८ वां नाम है, मध्यलोक यह ९ वो नाम है, और नाभि यह १० वां नाम है। मन्दर नामक देव से यह अधिष्ठित है इस कारण इसका नाम मन्दर ऐसा हो गया है, मेरु नामक देव के परिवास से मेरु ऐसावितीय नाम इसका हो गया है, जैसा मन्दर यह एक नाम है और मेरुयह इसीका दूसरा नाम है इसी प्रकार से देवका भी एक नाम मंदर है और दूसरा नाम मेरु है अतः यहां इस नाम में नामान्तर की कल्पना से द्वितीय देवका सद्भाव नहीं मानना चाहिये अथवा इस सम्बन्ध में निर्णय बहुश्रुतगम्य है। यह पर्वत बहुत ही रमणीय है-देवों के मन को हरण करने वाला है इस कारण इसका तृतीय नाम मनोरम ऐसा कहा गया है यह पर्वत जाम्बूनद मय कहा गया है तथा रत्नबहुल प्रकट किया गया है अतः સિદ્ધ થયેલ છે. મન્દર એ પહેલું નામ છે. મેરુ આ બીજું નામ છે. મરમ આ ત્રીજું નામ છે. સુદર્શન આ ચોથું નામ છે. સ્વયંપ્રભ એ પાંચમું નામ છે. ગિરિરાજ એ છરડું નામ છે. રને ચય એ સાતમું નામ છે. શિલય આ આઠમું નામ છે. મધ્યક આ નવમું નામ છે અને નાભિ આ દશમું નામ છે મન્દર નામક દેવથી આ અધિષ્ઠિત છે. એથી જ આનું નામ મન્દર એ રીતે પ્રસિદ્ધ થયું છે. જેમ મન્દર આ એક નામ છે એવું જ મેરુ આ એનું બીજું નામ છે. આ પ્રમાણે દેવનું પણ એક નામ મન્દર છે. અને બીજું નામ મેરું છે. એથી અહીં એ નામમાં નામાન્તરની કલ્પનાથી બીજા દેવને સદભાવ માન જોઈએ નહિ. અથવા આ સંબંધમાં નિર્ણય બહુશ્રુ 1 ગમ્ય છે. આ પર્વત અતીવ રમણીય છે. જેના મનને આકૃષ્ટ કરનાર છે. એથી આનું ત્રીજું નામ મરમ એવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org