________________
जम्बूद्वीपप्रज्ञप्तिसूत्र यावरणे १३ तिया । उत्तमे १४ अ दिसादीय १५ वडेंसेति १६ य सोलसे ॥२॥ से केगटेणं भंते ! एवं वुच्चइ मंदरे पपए २ ? गोयमा ! मंदरे पव्वए मंदरे णाम देवे परिवसइ महिद्धीए जाव पलिओवमटिइए, से तेणट्रेणं गोयमा ! एवं वुच्चइ मंदरे कधए २ अदुत्तरं तं चेवत्ति ॥सू० ४२॥ ___ छाया-मन्दरस्य खलु भदन्त ! पर्वतस्य कति नामधेयानि प्रज्ञतानि ?, गौतम ! षोडश नामधेयानि प्रज्ञप्तानि, तद्यथा-मन्दरः १ मेरुः २ मनोरमः ३ सुदर्शनः ४ स्वयम्प्रभश्च ५ गिरिराजः ६ । रत्नोचयः ७ शिलोच्चयः ८ मध्यलोकस्य ९ नाभिश्च १० ॥१॥ अच्छश्व ११ सूर्यावर्त्तः १२ सूर्यावरणः १३ इति च । उत्तमः १४ च दिगादिश्च १५ अवतंस इति १६ च षोडश ॥२॥ अथ केनार्थग भदन्त ! एवमुच्यते-मन्दरः पर्वतः २१, मौसम ! मन्दरे पर्वते मन्दरो नाम देवः परिवसति महर्द्धिको यावत् पल्योपमस्थितिकः, स तेनार्थेन गौतम ! एवमुच्यते-न्दरः पर्वतः २ अदुत्तरं तदेवेति । सू० ४२॥
टोका-'मंदरसणं भंते !' इत्यादि मन्दरस्य खलु भदन्त ! भगवन् ! पर्वतस्य 'कइ' कति-कियन्ति 'णामधेजा' नामधेयानि-नामानि 'पण्णत्ता ?' प्रज्ञप्तानि ?, इति प्रश्नस्योत्तरमाह-'गोकमा !' भो गौतम ! 'सोउस' पोडश 'णामवेजा' नामधेयानि 'पण्णता' प्रज्ञप्तानि 'तं जहा' तद्यथा- मन्दरेत्यादि श्लोकद्वयम्, मन्दरस्थ पोडशनामसूचकम्, तत्र 'मंदर' मन्दरः,
__मन्दर पर्वत के समय प्रसिद्ध १६ नामान्तर'मंदरस्स णं भंते ! पव्वयस्स कह.नामधेज्जा पण्णत्ता' इत्यादि ।
टीकार्थ-भंते' हे भदन्त! 'मन्दरसणं पव्वयस्स कइ नामधेजा पण्णत्ता' मन्दर पर्वत के कितने नाम कहे गये हैं ? 'गोयमा ! सोल सणामधेजा पण्णत्ता' हे गौतम ! मन्दर पर्वत के १६ नाम कहे गये हैं 'तं जहा' जो इस प्रकार से हैं-'मन्दर १ मेरु २, मणोरम ३, सुदंशण ४, सधपमेय ५गिरिराया ६ रयणोच्चय ७, सिलोच्चय ८, मज्झे लोगस्त ९ णाभी य १० ॥१॥ मूल में प्राकृत होने से मन्दर पद में
મન્દર પર્વતના સમય પ્રસિદ્ધ ૧૬ નામાન્તરે 'मंदरस्स णं भंते! पव्वयस्स कइ नामज्जा पण्णत्ता' इत्यादि
टी -'भंते !'Baa! 'मंदररस णं पव्ययस्स कइ नामधेज्जा पण्णत्ता' म२ ५ तना डेटसा नो वामां आशा छ ? 'गोयमा! सोलस णामधेज्जा पण्णत्ता' गौतम ! म १२ पतन। १६ नाभा ४३वाभा मावा छ. 'तं जहा, ते नाभी या प्रमाण हे-मन्दर १, मेरु २, मणोरम ३, सुदंसण ४, सयपभेय ५, गिरिराया ६, रयणोच्चय ७' सिलोच्चय ८, मज्झे लोगस्स ९, णाभीय १०, ॥ १ ॥ भूगमा प्राकृत डा मह२ ५४मा विमति લેપ થયેલ છે. અથવા મન્દરથી માંડીને સ્વયંપ્રભ સુધીના શબ્દોમાં સમાહારબંધ समास थये। छ. मेथी " 'मन्दर मेरु मनोरम सुदर्शन स्वयम्प्रभ' मा से क्यनान्त ५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org