SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ પૃષ્ઠ जम्बूद्वीपमतित्रे पण्णत्ते ?, गोयमा ! एवं जोयणसहस्सं बाहल्लेणं पण्णत्ते, मज्झिमिल्ले कंडे पुच्छा, गोयमा ! ते ट्रि जोयणसहस्साइं बाहल्लेणं पण्णत्ते, उवरिल्ले पुच्छा, गोयमा ! छत्तीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवामेव सपुव्वावरेणं मंदरे पव्वए एगं जोयणसयसहस्तं सव्वभ्गेणं पण्णत्ते ||सू० ४१॥ छाया - मन्दरस्य खलु भदन्त ! पर्वतस्य कतिकाण्डानि प्रज्ञप्तानि ?, गौतम ! त्रोणि काण्डानि प्रज्ञप्तानि तद्यथा - अधस्तनं काण्ड १ मध्यमं काण्ड २ उपरितनं काण्डम् ३ मन्दरस्य खलु भदन्त ! पर्वतस्य अघस्तनं काण्डं कतिविधं प्रज्ञप्तम् ?, गौतम ! चतुर्विधं प्रज्ञप्तं, तद्यथा - पृथिवी १ उपलाः २ वज्राणि ३ शर्कराः ४, मध्यमं खलु भदन्त ! काण्डं कतिविधं प्रज्ञप्तम् ?, गौतम ! चतुर्विधं प्रज्ञप्तम्, तद्यथा - अङ्कः १ स्फटिकः २ जातरूपं ३ रजतम् ४, उपरितनं काण्डं कतिविधं प्रज्ञप्तम् ?, गौतम ! एकाकारं प्रज्ञप्तं सर्वजाम्बूनदमयम्, मन्दरस्य खलु भदन्त ! पर्वतस्य अधस्वनं काण्डं कियद् बाहल्येन प्रज्ञप्तम् ?, गौतम ! एकं योजन सहस्रं वाहल्येन प्रज्ञप्तम्, मध्यमे काण्डे पृच्छा, गौतम ! त्रिषष्टि योजनसहस्राणि बाहुल्येन प्रज्ञप्तम्, उपरितने पृच्छा, गौतम ! पटूत्रिंशतं योजनसहस्राणि बाहल्यैन प्रज्ञप्तम् एवमेव सपूर्वापरेण मन्दरः पर्वतः, एकं योजनशतसहस्रं सर्वाग्रेण प्रज्ञप्तः ॥ ४१ ॥ टीका- 'मंदरस्स णं भंते' इत्यादि - मन्दरस्य - मेरोः खलु भदन्त ! 'पव्त्रयस्स' पर्वतस्य 'क' कति - कियन्ति 'कंडा' काण्डानि विभागाः 'पण्णत्ता ?' प्रज्ञप्तानि ?, इति प्रश्नस्य भगवानुत्तरमाह - 'गोयमा !' गौतम ! 'तो' त्रीणि 'कंडा' काण्डानि 'पण्णत्ता' प्रज्ञानि 'तं जहा ' तथा 'हिट्ठिल्ले' अवस्तनम् - अधोभवं 'कंडे' काण्डं १, 'मज्झिल्ले' मध्यं मध्यमंदरकाण्ड संख्या वक्तव्यता 'नंदरस्स णं भंते! पव्त्रयस्स कइ कंडा पण्णत्ता' इत्यादि । टीकार्य - गौतम ने प्रभु से अब ऐसा पूछा है - 'मंदरस्स णं भंते ! पव्वयस्स कह कंडा पण्णत्ता' हे भदन्त ! मंदर पर्वन के कितने काण्ड विभाग कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा । तओ कंडा पण्णत्ता' हे गौतम! तीन काण्ड कहे गये हैं । 'तं जहा -' जो इस प्रकार से हैं - हिट्ठिल्ले कंडे, मज्झिल्ले कंडे' મંદર કાંડ સંખ્યા વક્તવ્યતા 'मंदरस्स णं भंते! टी ठार्थ गौतमे कइ कंडा पण्णत्ता' हे सेना वामां प्रभु मावेश छे. 'तं जहा' O Jain Education International पव्त्रयस्स कइ कंडा पण्णत्ता' इत्यादि वे अनेमा लता प्रश्न 'मंदरस्स णं भंते ! पन्त्रयस्स लत! भंडर पर्वतना डेंटला मंडी - विलागो वामां आवेला है ? डे छे- 'गोयमा ! तओ कंडा पण्णत्ता' हे गौतम! त्र अंडा डेनामां प्रेम 'हिट्टिल्डे कंडे, मझिल्ले कंडे उवरिल्ले कंडे ' ૧ અસ્ત For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy