________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४० पण्डकवनगताऽभिषेकशिलावर्णनम् ४९३ सर्वतपनीयमयो-सर्वात्मना रक्तसुवर्णमयीति वर्णतो बोव्या, अत्रत्य सिंहासने 'एरावयगा' ऐरावतका:-ऐरावतक्षेत्रीत्पनाः 'तिस्थयरा' तीर्थकरा अभिषिच्यन्ते । अस्य सिंहासनस्यैकलविषयकशङ्कासमाधाने भरतक्षेत्रोक्ततिमनुसत्रीय बोध्ये सू० ४०॥
अथ मन्दरे काण्ड संख्यां गौतमो भगवन्तं पृच्छति-'मंदरस्स णं भंते' इत्यादि । - मूलम्-मंदरस्त णं भंते ! एवयस्स कइ कंडा पण्णत्ता ?, गोयमा! तओ कंडा पणता, तं जहा-हिटिल्ले कंडे १, मझिल्ले कंडे २, उवरिल्ले कंडे ३, मंदरस्स णं भंते ! पव्वयस्स हिटिल्ले कंडे कइविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णते, तं जहा-पुढवी १ उवले २ वइरे ३ सकरा ४, मझिमिल्ले णं भंते ! कंडे कइविहे पण्णत्ते ?, गोयमा ! चउठिवहे पण्णत्ते, तं जहा-अंके १ फलिहे २ जायरूवे ३ रयए ४, उवरिल्ले कंडे कइविहे पण्णते ?, गोयमा ! एगागारे पएणत्ते समजबूणयामए, मंदरस्स णं भंते ! एक्यस्स हेटिल्ले कंडे केवइयं बाहल्लेणं 'पाईण डीणायया उदीणदाहिणविच्छिण्णा सवतवणिज्जमई अच्छा जाव मज्झदेसभाए सीहासगं, तत्थ णं बहूहिं भवणवई जाव देवेहिं देवीहि य एरा वयगा तित्थयरा अहिसिचंति' यह शिला पूर्व से पश्चिम तक लम्बी है और उत्तर दक्षिण में विस्तीर्ण है यह शिला सर्वात्मना तप्त सुवर्णमयी है आकाश एवं स्फटिकमणि के जैसी निर्मल है । इस शिला का ऊपरी भाग बहु समरमणीय है इसके मध्य भाग में एक सिंहासन है इस पर ऐरावत क्षेत्र के भीतर उत्पन्न हुए तीर्थकर का जन्माभिषेक किया जाता है यह जन्माभिषेक अनेक भवनपति आदि चतुर्विध देवनिकायों द्वारा संपन्न किया जाता है भरतक्षेत्र की तरह ऐरावत क्षेत्र में भी एक काल में एक ही तीर्थकर का जन्म होता है, अतः उनके अभिषेक के लिये यह शिला प्रयुक्त होती है ॥४०॥ नामे Caat आवक्षी छ. 'पाईणपडीणायया उदीणदाहिणविच्छिण्णा सय तवणिज्जमई अच्छा जाव मम्झदेसभाए सीहासणं, तत्थशं बहूहिं भयणपई जाव देवेहिं देवीहिय एरावयगा तित्थयरा अहिसिंचति' मा शिक्षा पूर्वथी ५मि सुधी खinी छ भने त्तर-दक्षिणमा વિસ્તી છે. આ શિલા સર્વાત્મના તત સુવર્ણમયી છે. આકાશ તેમજ સ્ફટિક મણિ જેવી નિર્મળ છે. આ શિલાનો ઉપર ભાગ બહુ સમરમણીય છે. એના મધ્ય ભાગમાં એક સિંહાસન આવેલું છે. એની ઉપર અરાવત ક્ષેત્રની અંદર ઉત્પન્ન થએલા તીર્થકરને જન્માભિષેક કરવામાં આવે છે. આ જન્માભિષેક અનેક ભવનપતિ વગેરે ચતુધિ દેવનિકા વડે સમ્પન્ન કરવામાં આવે છે. ભરતક્ષે ની જેમ ઐરાવત ક્ષેત્રમાં પણ એક કાલમાં એક જ તીર્થકરનો જન્મ થાય છે. એથી તેમના અભિષેક માટે આ શિલાને ઉપગ થાય છે. ૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org