________________
प्रकाशिका टीका-चतुर्थव सस्कारः सु. ४१ मन्दरपर्वतस्य काण्डसंख्यानिरूपणम्
४९५
प्रदेशभवम् २ 'कंडे' काण्डम् २ ' उवरिल्ले' उपरितनं शिखरभवं 'कंडे' काण्डम् ३, तत्र प्रथम काण्डभेदं पृच्छति - 'मंदरस्स' मन्दरस्य - मेरो: 'ण' खलु 'भंते !' भदन्त ! 'पव्त्रयस्स' पर्वतस्य 'हिद्विल्ले' अधस्तनं 'कंडे' काण्डं 'कइविहे' कतिविधं कियत्प्रकारकं 'पण्णत्ते ?' प्रज्ञप्तम् ?, इति प्रश्नस्य भगवानुत्तरमाह - 'गोयमा !' गौतम ! अवस्वनं काण्डं 'चउव्विहे ' चतुर्विधं चतुष्पकारकं 'पण्णत्ते' प्रज्ञतम् 'तं जहा' तद्यथा - 'पुढवी' पृथ्वी - मृत्तिका १, 'उवले ' उपलाः - प्रस्तराः २, 'वइरे' वज्राणि - हीरकाः ३, 'सक्करा' शर्कराः - कर्करिकाः ४, एवञ्च मन्दरः पृथ्वीपाषाणहीरखः शर्करामयकन्दकः सिद्धः, अस्याधस्तनमेव काण्डं सहस्रयोजनप्रमाणम्, नन्वधस्तन काण्डस्य पृथिव्यादिभेदेन चतुर्विधत्वात्तदीय योजनसहस्रस्य भागचतुष्टकरणे पृथिव्याद्येकैकस्य भेदस्य योजनसहस्रचतुर्थभागप्रमाणता स्यात् तथा च सति विशिष्ट
वरिल्ले कंडे' १ अधस्तनकाण्ड २ मध्यकाण्ड और ३ उपरितकाण्ड अब गौतम पुनः प्रभु से ऐसा पूछते हैं- 'मंदरस्स णं भंते ! पव्ववस्त हिड़िल्ले कंडे कइविहे पण्णत्ते' हे भदन्त ! मन्दर पर्वन का जो अधस्तन काण्ड है वह कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! चउव्हेि पण्णत्ते' हे गौतम ! अधस्तन काण्ड चार प्रकार का कहा गया है। 'तं जहा' जैसे 'पुढवी, उवले, वारे सक्करा' एक पृथिनीरूप, दूसरा उपलरूप, तीसरा वज्ररूप और चौथा शर्करा - कंकररूप इस तरह के इस कथन से मन्दर पर्वत पृथिवी, पाषाण हीरक और कंकडे मयकन्दक वाला सिद्ध होता है यह प्रथम काण्ड ही १ हजार योजन प्रमाणवाला है यहां ऐसी शंका होती है कि जब प्रथमकाण्ड १ हजार योजन प्रमाणवाला है तो इसके जो चार विभाग प्रकट किये गये हैं उनमें एक एक विभाग एक हजार योजन का चतुर्थांश रूप होगा अतः एसा होने पर विशिष्ट परिणामानुगत विच्छेदरूप पृथिव्यादिक काण्ड की संख्या के वर्द्धक हो जावेगें નકાંડ, ૨ મધ્યકાંડ અને ઉપરિતનકાંડ, હૅવે ગૌતમસ્વામી ક્રી પ્રભુને પ્રશ્ન કરે છે કે'मंद रस्स णं भंते ! पव्वयस्स हिट्ठिल्ले कंडे कइविहे पण्णत्ते' हे लह'त ! भंडर पर्तना જે અધસ્તન કાંડ છે, તે કેટલા પ્રકારના કહેવામાં આવેલ છે ? એના વાત્રમાં પ્રભુ કહે - गोयमा ! चउव्हेि पण्णत्ते' हे गौतम ! अधस्तन अंडे यार अारने हवामां आवे
छे. 'तं जहा ' म 'पुढवी, उबले, वइरे, सक्करा' मे पृथ्वी ३५, जीले उपल ३५. ત્રીજો વજ્ર રૂપ અને ચેાથા શર્કરા એટલે કે કાંકરા રૂપ. આમ આ જાતના કથનથી મંદર પત પૃથિવી પાષણ, હીરક અને કાંકરા મય સંકવાળા સિદ્ધ થાય છે. આ પ્રથમ માંડ જ એક હજાર વૈજન પ્રમાણવાળા છે. અહી શંકા ઉદ્ભવે છે કે જ્યારે પ્રથમ કાંડ ૧ હજાર રાજન પ્રમાણવાળા છે તે એના ચાર વિભાગેા પ્રકટ કરવામાં આવેલા છે તેમનામાં ૐ –એક વિભાગ એક હજાર ચાજનનેા ચતુર્થાંશ રૂપ થશે એથી એમ થાયતે વિશિષ્ટ પરિણામાનુગત વિચ્છેદ રૂપ પૃથિયાદિક કાંડની સંખ્યાના વહેંકા થઈ જશે તે પછી આ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org