________________
जम्बूद्वीपप्रशप्तिसूत्रे कुंडे' गङ्गाप्रपातकुण्डं 'णाम' नाम गङ्गाप्रपातकुण्डनामकं 'कुंडे' कुण्डं-यथार्थनामकं 'पण्णत्ते' प्रज्ञप्तम् तस्य मानाद्याह-'सर्टि जोयणाई' इत्यादि, 'सर्टि जोयणाई' षष्टिं योजनानि आयामविक्खंभेणं' आयामविष्कम्भेण दैर्ध्य विस्ताराभ्याम् ‘णउयं नर-नवत्यधिक 'जोयणसयं' योजनशतं "किंचिविसेसाहियं किञ्चिद्विशेषाधिकं परिक्खेवेणं' परिक्षेपेण परिधिना 'दसजोयणाई उव्वेहे। दशयोजनानि उद्वेधेन भूगनत्वेन 'अच्छे अच्छं स्फटिकवदुज्ज्वलम् 'सहे' श्लक्षणं-चिक्कणम् पुनः कीदृशमित्याहि 'रययामयकूले' इत्यादि, 'रययामयक्ले' रजतमयक्लं-रजतमयतटम् , 'समतीरे' समतीरं समानतटकम् , 'वइरामयपासाणे' वज्रमयपाषाणं वज्ररत्नमयपाषाणयुक्तम् , 'वइरतले' बज्रतलं वज्ररत्नमयतलयुक्तम् 'सुवण्ण सुब्भरय. यामयवालुयाए' सुवर्णशुभ्ररजतमयवालुकाकं शुभ्रं-शुक्लं यत् सुवर्ण रजतंचेत्युभयमयीवालुका यत्र तत्तथा भूतम् 'वेरुलियमणिकालियाडलपच्चोयडे' वैडूर्यमणिस्फटिकपटलप्रत्यव. तटं वैडूर्याख्यमणीनां स्फटिकानां च य पटलः समूहः तन्मयानि प्रत्यवतटानि तटसमीपवतिन उन्नतप्रदेशो यस्य तत्तथा 'सुहोयारे' सुखावतारं सुख करजलप्रवेशयुक्तं 'सुहोत्तारे' सुखोत्तारं सुखकरजलनिर्गमनयुक्तस् 'नानामणितित्थसुबद्ध' नानामणितीर्थसुबद्धं-अनेकविधमपर प्रयोग हुआ है (गंगा महानई जत्थ पचडई, एत्थ णं एगे महं मंगप्पवायकुंडे णामं कुडे पण्णत्ते) गंगा महानदी जहां पर गिरती है वहां पर एकश्शिाल गंगा प्रपात कुण्ड नामका कुण्ड है (सहि जोषणाई आयामविखंभेणं न उभं जोयण सयं किंचि विसेसाहियं परिक्खेवेणं दस जोयणाई उबेहेणं अच्छे सण्हें) आयाम और विष्कम्भ की अपेक्षा यह ६. योजल का है कुछ विशेषाधिक १९० योजन का इसका परिक्षेप है १० योजन की इसकी गहराई है यह आकाश
और स्फटिकमणि के जैसा निर्मल है तथा चिकना है (रययामयकूले) इसका तट रजतमय है। (समतीरे) और वह सम है नीचा ऊंचा नहीं है (वइरामयपासाणे) वज्रमय इसके पाषाण-पत्थर हैं (वइरतले, सुवण्ण सुम्भरययामयवालयाए, वेरुलियमणि फालिय पडलपच्चोयडे, सुहोआरे, सुहोत्तारे, णाणामणि'गंगा महानई जत्थ पत्रडइ, एत्थणं एगे महं गंगाप्पवायकुंडे णामं कुंडे पण्णत्ते' ॥ महानदी
न्यां ५3 छ त्यो से 11 प्रात ७ नाम छ. 'सढि जोयणाई आयाम विक्खंभेणं नउअं जोयणसयं किंचि विसोसाहियं परिक्खेवणं दस जोयणाई उठवेहेणं अच्छे सण्हे' આયામ અને વિડકંભની અપેક્ષાએ એ ૬૦ એજન જેટલું પ્રમાણ ધરાવે છે. કંઈક વિશેષાધિક ૧૯૦ જન પ્રમાણ આને પરિક્ષેપ છે. ૧૦ એજન જેટલી આની ઊંડાઈ છે. એ माश सन २६८५ मशुिवत् नि छ. तेभ स्निग्ध छ 'रयथामय कूले' सेना विना। भशतभय छे. 'समतीरे' मन ते समजे. नाया अया नथी. 'वइरामयपासाणे' भय सना पाषाणे-५०।-छे, 'वइरतले सुवण्णसुब्भरययामयबालुयाए, वेरुलियमणिफालिय पडल्लपच्चोयडे, सुहोआरे; सुहोत्तारे, णाणामणितित्थसुबद्ध बट्टे अणुपुव्वसुजाय वप्प गंभीरसीअलजले संणपत्तभिसमुणाले' मेने। तबमा ५० छ. सभा २ वायु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org