SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ लम्बूद्वीपप्रक्षप्तिसूत्रे ऽस्ति तदभिमुखं भरतक्षेत्रमस्ति तदैकदैक एव तीर्थकरो जायत इति तस्यैकस्य जन्ममहो. त्सवार्थाभिषेक एकेनैव सिंहासने सम्पद्यत इति हेतोरेकमेवात्र सिंहासनमुक्तमिति । अथ तृतीयां रक्तशिलाभिधानां शिलां वर्णयितुमुपक्रमते-'कहिणं भंते! पंडगवणे रत्तसिला' इत्यादि-प्रश्नमूत्रं स्पष्टम्, उत्तरसूत्रे-गोयमा' गौतम ! 'मंदरचूलियाए' मन्दरचूलिकायाः 'पञ्चत्थिमेणं' पश्चिमेन पनि दिशि 'पंडगवणपच्चत्थिमपेरंते' पंडकवनपश्चिमपर्यन्ते पण्डकवनस्य पश्चिमसीमापर्यन्तभागे 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'पंडगवणे' पण्डकवने 'रत्तसिला नाम सिला' रक्तशिला नाम शिला 'पण्णत्ता' प्रज्ञप्ता, सा च 'उत्तरदाहिणायया' उत्तरदक्षिणायता उत्तरदक्षिणदिशो र्दीर्घा 'पाईणपडीणवित्थिण्णा' प्राचीनप्रतीचीनविस्तीर्णा पूर्वपश्चिमदिशोविस्तारयुक्ता' इत्यारभ्य 'जाय तं चेव पमाणं' अर्द्धचन्द्रसंस्थानसंस्थिता पञ्चयोजनशतानि आयामेन अर्द्धततीयानि योजनशतानि विष्कम्भेण चत्वारि योजनानि बादल्येन, इति पर्यतं तदेव प्रागुतमेव प्रमाणमस्या वाच्यम्, तथा एषा शिला 'सव्वतवणिजमई' सर्वतपनी. यमयी सर्वात्मना तपनीयमयी रक्त स्वर्णमयी तथा 'अच्छा' अच्छा आकाशस्फटिकवनिर्मला, उत्तर ऐसा है कि यह शिला दक्षिणदिगाभि मुखवाली है इसी ओर भरत क्षेत्र है भरत क्षेत्र में एक कालमें एक ही तीर्थकर उत्पन्न होते हैं एक साथ दो तीर्थकर उत्पन्न नहीं होते हैं । अतः उस एक तीर्थकर के जन्माभिषेक के लिये एक ही सिंहासन पर्याप्त हैं । इसी कारण यहां एक ही सिंहासन के होने का कथन किया गया है 'कहिणं भंते ! पंडगवणे रत्तसिला णामं सिला पण्णत्ता' हे भदन्त ! पंडकवन में रक्तशिला नामकी तृतीय शिला कहां पर कही गई है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! 'मंदरचूलियाए पच्चत्थिमेणं पंडगवणपच्चस्थिमपेरंते एस्थ णं पण्डगवणे रत्तसिला णामं सिला पण्णत्ता उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तंचेव पमाणं सव्वतवणिज्जमई अच्छा' हे गौतम ! रक्तशिला नामकी यह तृतीयशिला मन्दर चूलिका की पश्चिम दिशा में और पण्डकचन की पश्चिमदिशा की अन्तिम सीमा के अन्त में पण्डकवन में कही गई है यह દક્ષિણ દિશાભિમુખવાળી છે. આ તરફ જ ભરતક્ષેત્ર છે. ભરત ક્ષેત્રમાં એક કાળમાં એક જ તીર્થકર ઉત્પન્ન થાય છે. એકી સાથે બે તીર્થકર ઉત્પન્ન થતા નથી. એથી તે એક તીર્થકરના જન્માભિષેક માટે એક જ સિંહાસન પર્યાપ્ત છે. એથી જ અહીં એક જ સિંહાસન અંગેનું ४यन प्रगट ४२वामा मावदुछे. 'कहिणं भंते ! पंडगवणे रत्तासला णामं सिला पण्णत्ता' हुमत' પંડકવનમાં રક્તશિલા નામે તૃતીય શિલા કયા સ્થળે આવેલી છે? એના જવાબમાં પ્રભુ કહે છે– 'गोयमा ! मंदरचूलियाए १च्चस्थिमेणं पंडगवणपच्चत्थिमपेरते पत्थणं पण्डगवणे रत्तसिला णामं सिला पण्णत्ता उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तं चैव एमाणं सव्य तवणिज्जमई અછા' હે ગૌતમ ! રફત શિલા નામે આ તૃતીય શિલા મંદર ચૂલિકાની પશ્ચિમ દિશામાં અને પંડક વનની પશ્ચિમ દિશાની અંતિમ સીમાના અંતમાં પડક વનમાં આવેલી છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy