________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४० पण्डकवनगताऽभिषेकशिलावर्णनम् ४८९ . यावत् तस्य खलु 'बहुसमरमणिज्जास' बहुसमरमणीयस्य 'भूमिभागस्स' भूमिभागस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे 'एल्थ' अत्र-अत्रान्तरे 'ण' खलु ‘महं एगे' महदेकं 'सीहासणे'; सिंहासनं 'पण्णत्ते' प्रज्ञप्तम् तद्वदुसमरमणीयभूमि भागसम्बन्धिबहुमध्यदेशभागवति महदेकसिंहासमवर्णनपर्यन्ता वक्तव्यता भाणितव्येत्यर्थः तं चेव तदेव पूर्वोक्ताभिलापोक्तमेव पञ्चधनुः शतादिकं 'सीहासणप्पमाणं' सिंहासनप्रमाणम् उच्चखादौ बोध्यम् 'तत्थ तन सिंहासणे 'ण' खलु 'बहू हिं' बहुभिः 'भवणवइ जाव' भवनपति यावत् भवनपतिव्यन्तरज्योष्किवैमानिकैवेदेवीभिश्चेति यावत्पदसूचितपदसङ्ग्रहोऽवगन्तव्यः 'भारहगा' भारतकाः-भरते भरतनामके क्षेत्रे जाता भारतास्त एव भारतका:-भरतक्षेत्रोत्पन्नाः 'विस्थयरा' तीर्थकरा:-जिनाः 'अभिसिच्चंति' अभिषिच्यते, ननु पूर्वोक्त पाण्डुशि लायां सिंहासनद्वयमुक्तं पाण्डुकम्बलायामस्यां शिलाया मेकसिंहासनोतौ को हेतुः ? इति चेच्छृणु-एषा शिला दक्षिण दिगभिमुखाबहुमज्झदेसभाए एस्थ णं एगे महं सीहासणे पण्णत्ते' इस सूत्र पाठ द्वारा व्यक्त की गई है । 'तं चेव सीहासणप्पमाणं' यह सिंहासन आयाम और विष्कम्भ की अपेक्षा पांचसौ धनुष का है तथा २५० धनुष की इसकी मोटाई है इस प्रकार से जैसा सिंहासन का वर्णन पाण्डुशिला के प्रकरण में कहा गया है वैसा ही वह प्रमाण वर्णन यहां पर भी करलेना चाहिये 'तत्थणं यहूहिं भवणवइबाणमंतर जोइसियवेमाणिएहिं देवेहिं देवीहिय भारहगा तित्थयरा अहिसिंचंति' इस सिंहासन के ऊपर भरतक्षेत्र सम्बन्धी तीर्थकर को स्थापित करके अनेक भवनपति व्यानव्यन्तर ज्योतिष्क और वैमानिक देव एवं देवियों द्वारा जन्माभिषेक किया जाता है। यहां एसी शंका हो सकती है कि पहिले पाण्डुशिला के प्रकरण में दो सिंहासनों का होना प्रकट किया गया है और यहां पर एक ही सिंहासन का होना कहा गया है सो इसका कारण क्या है ? तो इसका समाधान रूप तना गहु मध्यदेशमा ४ सिसन छ, म॥ वात 'जाव तस्सणं बहुसमरमणिज्जस्स भूमि भागस्स बहुमज्झदेसभाए एत्थणं एगे महं सीहासणे पण्णत्ते' २॥ सूत्रा8 43 व्यत ४२वामा मावती छ. 'तं चेव सीहासणापमाणं' । सिसन मायाम सने वि०४मनी अपेक्षामे ૫૦૦ ધનુષ જેટલું છે, તથા ૨૫૦ ધનુષ જેટલી એની મેટાઈ છે. આમ સિંહાસનનું જેવું વર્ણન પાંડુશિલા પ્રકરણમાં કરવામાં આવેલું છે, તેવું જ વર્ણન અહીં પણ સમજી से नये. 'तत्थणं बहूहिं भवणवइवाणमंतरजोईसिय वेमाणिएहिं देवेहि देवीहिय भारहगा तित्थयरा अहिसिंच ति' से सिंहासननी ७५२ मरतक्षेत्र समधी तीर्थ ४२ने स्थापित કરીને અનેક ભવનપતિ, વાનવ્યંતર, તિક અને વિમાનિક દેવ અને દેવી તેમને જન્માભિષેક કરે છે. અહીં એવી શંકા દુભવી શકે કે પ્રથમ પાંડુ લડના વર્ણનમાં બે સિંહાસનું વર્ણન કરવામાં આવેલું છે અને અહીં એક જ સિંહાસનનું વર્ણન કરવામાં આવેલ છે. તે આનું શું કારણ છે? રોના સમાધાન રૂપ ઉત્તર આ પ્રમાણે છે કે આ શિલા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org