________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४० पण्डकवनगताऽभिषेकशिलावर्णनम् ४९१ अस्याः शिलायाः ‘उतरदाहिणेणं उत्तरदक्षिणेन उत्तरतो दक्षिणतश्च 'एस्थ' अत्र-अत्रान्तरे 'ण' खलु 'दुवे द्वे 'सीहासणा' सिंहासने-जिनजन्मोत्सवार्थाभिषेकसिंहासने 'पण्णत्ता' प्रज्ञप्ते, अत्र सिंहासनद्वित्वे कारणमिदम् इयं शिला पश्चिमाभिमुखाऽस्ति तदभिमुखं च पश्चिममहाविदेहक्षेत्रं तच्च शीतोदामहानद्या दक्षिणोत्तरभागाभ्यां विभक्तं, तस्य प्रत्येकस्मिन् भागे एकैकतीर्थकरजन्मसम्भवादेकदा तीर्थकरद्वयं जायते, इति द्वयोरेकदैव जन्मोत्सवाभिषेकार्य सिंहासनद्वयमावश्यकमिति द्वे सिंहासने उक्ते 'तत्थ' तत्र तयो द्वयोः सिंहासनयो मध्ये 'ण' खलु 'जे' यत् ‘से' तत् इति वाक्यालङ्कारे 'दाहिणिल्ले' दाक्षिणात्यं दक्षिणभागवति 'सोहासणे' सिंहासनं 'तत्थ' तत्र तस्मिन् सिंहासने 'णं' खलु 'बहूहि' बहुभिः 'भवण.' भवनपतिव्यन्तरज्योतिष्कवैमानिकैर्देवैर्देवी भिश्च 'पम्हाइया' पक्ष्मादिजाः दक्षिणभागवति पक्ष्मादि विनयाष्टकोत्पन्नाः 'तित्थयरा' तीर्थकराः जिनाः 'अहिसिञ्चंति' अभिषिच्यन्ते, इति प्रथमशिला सर्वात्मना सुवर्णमयी है और आकाश तथा स्फटिकमणि के जैसी निर्मल है यह उत्तर से दक्षिण तक लम्बी है और पूर्व पश्चिमदिशा में विस्तीर्ण है यावत् इसका प्रमाण भी "पांच सो योजन की इसकी लम्बाई है और अढाई सो योजन की इसकी चौडाई है तथा इसका आकार अर्द्ध चन्द्र के जैसा है इसकी मोटाई चार योजन की है। इस रूप से कहलेना चाहिये यह शिला सर्वात्मना तपनीय सुवर्णमयी है एवं आकाश तथा स्फटिक के जैसी यह निर्मल है। 'उत्तर दाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता' इस शिला की उत्तर दक्षिण दिशा में दो सिंहासन कहे गये हैं 'तत्य णं जे से दाहिणिल्लसीहासणे तत्थ णं बहूहिंभवण पम्हाइया तित्थयरा अहिसिंचंति' इनमें जो दक्षिण दिग्वी सिंहासन है उसके ऊपर तो अनेक भवनपति, वानव्यन्तर ज्योतिष्क एवं वैमानिक देव देवियों द्वारा प्रभुका जन्माभिषेक किया जाता है अर्थात् पश्चिम महाविदेह नामका जो क्षेत्र है कि जिसके शितोदा महानदी के द्वारा दक्षिण और उत्तर भाग रूप से दो भाग हो આ શિલા સર્વાત્મના સુવર્ણમયી છે અને આકાશ તેમજ સ્ફટિક મણિ જેવી નિર્મળ છે. આ ઉત્તરથી દક્ષિણ સુધી લાંબી છે અને પૂર્વ-પશ્ચિમ દિશામાં વિસ્તીર્ણ છે યાવતું એનું પ્રમાણ પણ આ પ્રમાણે છે કે ૫૦૦ એજન જેટલી એની લંબાઈ છે અને ૨૫૦ જન જેટલી એની પહેળાઈ છે તેમજ અને આકાર અધ ચન્દ્રમાં જે છે. એની મોટાઈ ચાર
જન જેટલી છે. આ શિલા સર્વાત્મના તપનીય સુવર્ણમયી છે અને આકાશ તેમજ સ્ફટિક २वी नि छे. 'उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता' मा शिलानी उत्तर दक्षिण दिशामा मसिंहासन। आमा छे. 'तत्थणं जे से दाहिणिल्लसीहासणे तत्थणं बहूहिं भवण० पम्हाइया तित्ययरा अहिसिंचंति' मा २ दक्षिा छ नी ५२ त मन ભવનપતિ, વનવ્યંતર, જતિષ્ક અને વૈમાનિક દેવ-દેવીએ પ્રભુને જન્માભિષેક કરે છે. એટલે કે પશ્ચિમ મહાવિદેહ નામક જે ક્ષેત્ર છે કે જેના શિdદા મહાનદી વડે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org