________________
ધર્મ.
जम्बूद्वीपप्रज्ञप्तिसूत्रे
अत्रान्तरे 'णं' खलु 'महं एगे भवणे' महत् विशालम् एकं भवनं गृहं सिद्धायतं 'पण्णत्ते' प्रज्ञतम् ' एवं ' एवम् भवनवत् पुष्करिण्यः प्रासादावतंसका अपि वक्तव्याः ते भवनादयः कीदृशाः इत्यपेक्षायां तद्वर्णनाय सौमनसत्रनवर्ति भवनादि पाठं सूचयितुमाह- 'जच्चेव सोमण से पुव्वfore गम' इत्यादि य एव सौमनसे सौमनसाख्ये मन्दरवर्तिनि तृतीयवने वर्ण्यमाने सति पूर्ववर्णितः- पूर्वम्, पण्डकवनवर्णनात् प्राक् वर्णित : - आयामविष्कभवर्णादिना भणितो गमः पाठः 'सो चेव' इत्यग्रेतनेन सम्बन्धः स एव पाठः 'भवणाणं' भवनानां ' पुक्खरिणीणं' पुष्करिणीनां 'पासायवडेंसगाणं' प्रासादावतंसकानां 'य' च 'णेयव्वो' नेतव्यः - बोध्यः, स च गमः 'पाठ: ' किम्पर्यन्तः ? इत्यपेक्षायामाह - ' जाव सकीसाणवडेंसगा' यावत् शक्रेशा - नयोः प्रासादावतंसकाः - शक्रेन्द्रस्य तथेशानेन्द्रस्य तत्तद्दिग्वति पुष्करिणी मध्यवर्ति प्रासादावतंसकवर्णपर्यन्त इत्यर्थः, स च गमः सौमनसवनप्रकरणतो बोध्यः, च शक्रेशान - प्रासादात सकाः केन प्रमाणेन बोध्या: ? इति जिज्ञासायामाह - ' ते णं चैव पमाणेणं' तेनैव सौमनसवनगोक्तेनैव प्रमाणेन आयमादिना बोध्याः, अयभाशयः - यथा सौमनसवनवर्णन - प्रसङ्गे कूळवर्जितः सिद्धायतनादि व्यवस्थापकः पाठ उक्तः तथाऽत्रापि वाच्यः सदृशवर्णकमणसे पुत्रवणिओ गमो भवणाणं पुत्रखरिणीणं पासायवडें सगाणय सो चेव hroat जाव सक्कीसाणवडे सगा तेणंचेच पमाणेणं' इस मंदर चूलिका की पूर्वदिशा में पण्डकवन है इस पण्डकवन में ५० योजन आगे जाकर एक विशाल भवन सिद्धायतन कहा गया है इसी प्रकार से पुष्करिणियां और प्रासादावतंसक भी कहे गये हैं इन सबका वर्णन जैसा सौमनसवन के वर्णन प्रसङ्ग में कहा जा चुका है वैसा ही यहां पर भी कहलेना चाहिये यावत् यहां के तत्तत्पुष्करणीमध्यवर्ती प्रासादावनंसक और ईशानावतंसकईशानेन्द्र संबंधी हैं। यदि इस वर्णन को जानना हो तो सौमनसवन प्रकरण देखना चाहिये सौमनसवन वर्णन के प्रसङ्ग में कूटवर्जित सिद्धायतनादिव्यवस्थापक पाठ जैसा कहा गया है वैसा ही वह पाठ यहां पर भी कहलेना चाहिये यहां पर वापिकाओं के नाम यद्यपि प्रकट गमो भवणाणं पुक्खरिणीणं पासायवडें सगाणय सो चेव णेयव्त्रो जाव सक्कीस णवडें सगा तेनं चैत्र पमाणे : भंडर यूमिनी पूर्व दिशाभां पन छे. आ एड वनमा ५० પચાસ ચેોજન આગળ ગયા પછી એક વિશાળ ભવન સિદ્ધાયતન આવેલું છે. આ પ્રમાણે જ પુષ્કરિણીએ અને પ્રાસાદાવત સા વિષે પણ કહેવામાં આવેલું છે. આ બધાં વિષે સૌમનસ વનના વનમાં જે પ્રમાણે કહેવામાં આવેલુ છે તેવુ જ અત્રે પણ સમજી લેવું જોઈ એ. ચાવત્ અહીંના તત્ તત્પુષ્કરિણી મધવી પ્ર!સાદાવતસકા અને ઇશાવત કેન્દ્ર સંબધી છે. જો આ સબંધમાં જાણુવું હોય તે સૌમનસવન પ્રકરણ જોઈ લેવુ જોઇએ. સૌમનસવન વનના પ્રસંગમાં ફૂટ વર્જિત સિદ્ધાયતનાદિ વ્યવસ્થાપક પાઠ જે પ્રમાણે કહેલા છે તે પ્રમાણે જ પાઠે અહીં' પણ કહી લેવે જોઈએ. અહી ને કે વાષિકાઓના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org