SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३९ पण्डक वनवर्णनम् ४७२ स्वात्, अत्र वापीनामानि लेखप्रमादात्सूत्रेऽदृष्टान्यपि ग्रन्थान्तरात्सङ्गृह्योपन्यस्यन्ते तथाहिपुण्ड्रा १ पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ एता ऐशानप्रासादे, तथा-क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी ४ एता आग्नेयप्रासादे, तथा शङ्खोत्तरा १ शङ्खा २ शङ्खावर्त्ता ३ बलाहका ४ एता नैऋत प्रासादे, पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ पुष्पमालिनी ४ एता वायव्यप्रासादे, इमा षोडश वाच्या ईशानादि कोणक्रमेण बोध्याः ॥सू० ३९॥ .. अर्थतत्पण्डकवनवर्तिनीश्चतस्रोऽभिषेकशिला वर्णयितुमुपक्रमते-'पंडकवणे णं भंते' इत्यादि। मूलम् - पंडगवणेणं भंते ! वणे कइ अभिसेयसिलाओ षण्णत्ताओ?, गोयमा ! चत्तारि अभिसे यसिलाओ पणत्ताओ, तं जहा-पंडुसिला१ पंडुकंबलसिला२ रत्तलिला३ रत्तकंबलसिलेति । कहि गं भंते ! पंडग वणे पंडुसिला णामं सिला पण्णता?, गोयमा ! मंदरचूलियाए पुरस्थिमेणं पंडगवणपुरस्थिपे ते, एस्थ णं पंडगवणे पंडुसिला णामं सिला पण्णत्ता उत्तरदाहिणायया पाईणपडीणवित्थिणा अद्धचंदसंठाणसंठिया पंचजोयणसयाइं आयामेणं अद्धाइजाइं जोयणसयाई विक्खंभेणं चत्तारि नहीं किये गये हैं-फिर भी हम ग्रन्थान्तर से उन्हें देखकर यहां प्रकट करते हैं यहां की पुष्करिणियों के वापिकाओं के नाम इस प्रकार से हैं-पुण्ड्रा १ पुण्ड्रप्रभा २, सुरक्ता ३, रक्तवती ४, ये चार वापिकाएं ईशान विदिग्वती प्रासाद में हैं, क्षीररसा, इक्षुरसा, अमृतरसा और वारुणी ये आग्नेप्रासाद में हैं, शङ्कोत्तरा, शङ्खा, शङ्खावर्ती और बलाहका ये चार वापिकाएं नैऋत प्रासाद में है एवं पुष्पोत्तरा, पुष्पवती, सुपुष्पा, पुष्पमालिनी ये चार बापिकाएं वायव्य विदिग्वर्ती प्रासाद में हैं। इस प्रकार के नामवाली ये १६ वापिकाएं ईशानादिकोणक्रम से कही गई है । ॥३९॥ નામે પ્રકટ કરવામાં આવેલાં નથી છતાં એ અમે ગ્રન્થાન્તરથી જોઈ ને અહીં પ્રકટ કરીએ છીએ. અહીંની પુષ્કરિણીઓ તેમજ વાપિકાના નામે આ પ્રમાણે છે–પંડ્રા ૧, પંપભા ૨, સુરક્તા ૩, રક્તવતી ૪, એ ચાર વાપિકાએ ઈશાન વિદિગ્વતી પ્રાસાદમાં આવેલી છે. ક્ષીરરસા ૧, ઈસુરસા–૨, અમૃતરસા ૩ અને વાણી એ ચાર વાપિકાએ આગ્નેય પ્રાસાદમાં આવેલી છે. શંખેત્તરા, શંખા, શંખાવર્તા અને બલાહકા એ ચાર વપિકાઓ મૈત્ય પ્રાસાદમાં આવેલી છે. તેમજ પુત્તર, પુષ્પવતી, સુપુષ્પા અને પુષ્પમાલિની એ ચાર વાપિકા વાયવ્ય વિદિગ્ધતી પ્રાસાદમાં આવેલ છે. આ પ્રમાણે એ ૧૬ વાપિકાઓ ઇશાનાદિ કેણુ કમથી કહેવામાં આવેલી છે. ૩૯ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy