SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रकाकाशि टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनवर्णनम् ४७७ धूवकडुच्छु भा' अनेकस्तम्भशतसन्निविष्टमित्यारभ्य धृपकडुच्छुकानामष्टोत्तरशतमित्यन्तो वर्णकोऽत्र बोध्यः, तत्र 'अनेकस्तम्भेत्यादि वर्णकः सिद्धायतनस्यास्ति स पञ्चदशसूत्रे प्रागुक्त इति ततो ग्राह्यः, तदर्थोऽपि तत एव बोध्यः तस्य खलु सिद्धायतनस्य बहुमध्यभागे महत्येका मणिपीठिका प्रज्ञप्ता तद्वर्णक राजप्रश्नीयसूत्रस्य एकोनाशीतितममूत्रतो बोध्यः तत्र मणिपीठायां महानेको देवच्छन्दकः प्रज्ञप्तः, तत्र जिनप्रतिमाः सन्ति तासां पुरतोऽष्टोत्तरशतं घण्णानाम् अष्टोत्तरशतं चन्दनकलशानाम् अष्टोत्तरशतं भृङ्गाराणाम् अष्टोत्तरशतमादर्शानाम् अष्टोत्तरं स्थालानाम्, पात्रीणां सुप्रतिष्ठानां मनोगुलिकानां वातकराणां चित्रकराणां रत्नकरण्डकाणां हयकण्ठानां कोष्ठसमुद्गानां हरितालसमुद्गानां हिङ्गुलकसमुद्गानां मनः शिलासमुद्गानाम् अञ्जनसगुद्गानां ध्वजानां तथा धूपकडुच्छुकानां प्रत्येकमष्टोत्तरशतं संनिक्षि. प्तं तिष्ठतीति पर्यन्तो वर्णको रानप्रश्नीयसूत्रस्याष्टसप्ततितमसूत्राद्यशीतितमपर्यन्तसूत्रेभ्यो बोध्यः तदर्थोऽपि तत एव बोध्यः, ____ अथास्मिन् पण्डकवने भवन पुष्करिणी प्रासादावतंसकान् वर्णयितुमुपक्रमते-'मंदर चूलियाए णं' इत्यादि-मन्दरचूलिकायाः खलु 'पुरथिमेणं' पूर्वदिशि 'पंडगवणं' पण्डकवनं 'पंचासं' पञ्चाशतं 'जोयणाई' योजनानि 'ओगाहित्ता' अवगाह्य-प्रविश्य 'एत्थ' अत्रबहु मध्यदेश भाग में एक विशाल मणिपीठिका है इसका वर्णक पाठ राजप्रश्नीय सूत्र के ७९ वे नम्बर के सूत्र से समझलेना चाहिये उस मणिपीठिका के ऊपर एक देवच्छन्दक नामका स्थान है यहां पर जिन 'यक्ष' प्रतिमाएं हैं इनके आगे १०८ घंटाएं उगी हुई हैं, १०८ चन्दनकलश रखे हुए है १०८ भृङ्गारक रखे हुए हैं १०८ दर्पण रखे हुए हैं १०८ बडे बडे थाल रखे हुए हैं १०८ पात्री-छोटे २ पात्र-रखी हुई है इत्यादिरूप से यह सब कथन १०८ धूपकडुच्छुकरखे हुए हैं यहां तक जानना चाहिये इस वर्णन को जानने के लिये राजप्रश्नीय सूत्रका ७८ सूत्र से लेकर ८० नं. तक का सूत्र देखना चाहिये 'मंदर चूलिआएणं पुरथिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं भवणे पणते एवं जच्चेवसोજોઈએ. આ સિદ્ધયતનના બહું મધ્ય દેશ ભાગમાં એક વિશાળ મણિપીઠિકા આવેલી છે. આ પીઠિકાનું વર્ણન “રાજપ્રશ્નીયસૂત્રના ૭૯ માં સૂત્રમાં કરવામાં આવેલું છે. એ મણિપીઠિકાની ઉપર એક દેવછંદ નામક સ્થાન આવેલું છે. અહીં જિન (યક્ષ) પ્રતિમાઓ આવેલી છે. એની આગળ ૧૦૮ ઘટે લટકી રહ્યા છે. ૧૦૮ ચંદન કળશ મૂકેલા છે. ૧૦૮ ભંગારકે મૂકેલા છે. ૧૦૮ દર્પણે મૂકેલા છે. ૧૦૮ મેટા–ટા થાળે મૂકેલા છે. ૧૦૮ પાત્રીઓ-(નાના પાત્રો) મૂકેલી છે. ઈત્યાદિ રૂપમાં અહીં બધું કથન ૧૦૮ ધૂપ કટાહ મૂકેલા છે. અહીં સુધી જાણી લેવું જોઈએ. એ વર્ણન વિષે જાણવા માટે રાજપ્રશ્રીય સૂત્રના છ૮ માં સૂત્રથી भांडी ८०भा सूत्र सुधा न वे नये. 'मंदरचूलिआएणं पुरस्थिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थणं महं एगे भवणे पण्णत्ते एवं जच्चेव सोमणसे पुब्बवण्णिओं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy